________________
हितोपदेशः । हितोपदेशः । गाथा-१९९ - तपधर्मविषये सुन्दरीकथानकम् ।।
२४५
पलिओवमाई ठिई पण्णत्ता । आणंदे णं भंते ! देवे ताओ देवलोगाओ आउक्खएणं अणंतरं चइत्ता कहिं गच्छिहि त्ति । कहिं उववजिहि त्ति । गो. महाविदेहे वासे सिज्झहि त्ति ।।। इत्यानन्दगृही गृहीतनियमः श्रीवीरपादान्तिके, सावद्यं गृहकृत्यजातमखिलं कृत्वा कृती पुत्रसात् । कुर्वन् तीव्रतरं तपः शुचितया चित्तस्य लब्ध्वाऽवधिम्, सौधर्मे विबुधत्वमेत्य च शिवं गामी विदेहेष्वथ ।।१।।
_[शार्दूलविक्रीडितवृत्तम् गतमानन्दोपाख्यानं, साम्प्रतं सुन्दरीदृष्टान्त उच्यते -
। तपधर्मविषये सुन्दरीकथानकम् ।। ओसप्पिणी इमीसे तइए अरयम्मि सावसेसम्मि । कुलगरकुलंमि सामी उप्पन्नो पढमतित्थयरो ।।१।। वोलीणबालभावो भावारिविमद्दबद्धकक्खो वि । भोगफलकम्मवसओ वसइ गिहि चिय अणासत्तो ।।२।। कप्पद्रुमेसु तइया पलीयमाणेसु समयदोसेण । पीणेइ मिहुणनिवहं जंगमकप्पहुमो भयवं ।।३।। कइयाइ बालजुयलगमेगं सफलस्स तालरुक्खस्स । जाव तलंमि निलीणं ता पवणपणुल्लियं सहसा ।।४।। पडियं तालस्स फलं मिहुणनरो तेण विणिहओ मम्मे । पंचत्तं संपत्तो पढमेण अकालमरणेण ।।५।। अह जूहपरिन्भट्ठा मिगीव मिगसावलोयणा कन्ना । नाभिस्स समुवणीया मिहुणेहिं इमा अणाह त्ति ।।६।। संगहिया य इमेणं उसभस्स इमा भविस्सपत्ति त्ति । परिवड्डिया कमेणं पत्ता नवजुदणारंभं ।।७।। सुरवइउवरोहेणं समयंमि सुमंगला सुणंदा य । सा परिणीया पहुणा जणाण ठिइदंसणट्ठाए ।।८।। देवीइ सुनंदाए समगं सिरिबाहुबलिकुमारेणं । वरलक्खणपडिपुना धना कन्ना समुप्पन्ना ।।९।। तीसे य तिजयगयसार - रूवपरमाणुसुंदरतणूए । सिरिसुंदरि त्ति नामं विणिम्मियं भुवणनाहेणं ॥१०॥ सा मुक्कबालभावा भुवणजणाणंदकंदवणमाला । बाला कलासु कुसला विहिया सव्वत्रुणा पिउणा ।।११।। करडिघड व्व मएणं ससहरमुत्ति व्व सरयसमएणं । पूरेण सरि व्व इमा पसाहिया जुब्बणगुणेणं ।।१२।। लोउत्तरविणएणं पियंवयत्तेण लडहभावेणं । सव्वेसि बहुमया सा विसेसओ भरहचक्किस्स ।।१३।। किंतु लहुकम्मयाए पहीणपायमि कामरागम्मि । हिययंमि निदियारा चिट्ठइ नवजुब्बणा वि इमा ।।१४।। तेसीइ पुब्बलक्खे अह पालेउं गिहत्थपजायं । संसारचारयाओ विरत्तचित्तो भुवणनाहो ।।१५।। कयसव्वसंगचाओ कालेणं पत्तकेवलालोओ । पढमोसरणम्मि ठिओ पुरम्मि सिरिपुरिमतालंमि ।।१६।। अह धम्मदेसणाए अमोहवयणस्स तस्स जयगुरुणो । सुरवरनरतिरिगणे परमं संवेगमावन्ने ।।१७।। संघस्स मूलथंभे पव्वइए उसभसेणकुमरंमि । बीयत्थंभनिभाए बंभीइ पवत्रचरणाए ।।१८।। भरहे सुसावगत्तं पडिवत्रे गहियसुद्धसम्मत्ते । सा सुंदरी कुमारी भवभमणाओ सुनिम्विना ।।१९।। विनवइ बाहुबलिणं संजमजोगुनमाय अह तेणं । दिनाणुना भरहं उवट्ठिया सयलकुलसामि ।।२०।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org