________________
२४४
हितोपदेशः । गाथा-१९९ - तपधर्मविषये आनन्दकथानकम् ।।
जाव जिणे सुहत्थी विहरइ ताव मे सेयं अपच्छिममारणंतियसलेहणाए झूसियस्स भत्तपाणं पडियाइक्खियस्स कालं अणवकंखमाणस्स विहरित्तए तं च सव्वं तहेव निव्वत्तेइ ।
तए णं तस्स आणंदस्स अन्नया कयाइ सुभेणं अज्झवसाणेणं सोहणेणं परिणामेणं लेसाहिं विसुज्झमाणीहिं तदावरणिजाणं कम्माणं खओवसमेणं ओहिनाणे समुप्पन्ने । पुरस्थिमेणं लवणसमुद्दे पंचजोयणसइयं खित्तं जाणइ पासइ । एवं दक्खिणेणं एवं पञ्चत्थिमेणं । उत्तरेणं जाव चुल्लहिमवंतं वासहरपब्वयं जाणइ पासइ । उड्डे जाव सोहम्मं कप्पं जाणइ पासइ । अहे जाव इमीसे रयणप्पभाए पुढवीए लोलुयअयं नरयं चउरासीइवाससहस्सठिइयं जाणइ पासइ ।
तेणं कालेणं तेणं समएणं समणे भगवं महावीरे समोसरिए परिसा निग्गया जाव पडिगया । तए णं तस्स जिटे इंदभूइ नामं गणहरे जहा पन्नत्तीए तहा भिक्खायरियाए अणुपविसइ । जाव अडमाणे अहापजंतं भत्तपाणं पडिगाहिइ, पडिगाहित्ता वाणियगामाओ पडिनिग्गच्छइ । कोल्लागसनिवेसस्स अदूरसामंतेणं वीइवयमाणे बहुजणं अन्नमन्नस्स एवमाइक्खमाणं निसामेइ । एवं खलु देवाणुप्पिया समणस्स भगवओ महावीरस्स अंतेवासी आणंदे नाम समणोवासए पोसहसालाए अपच्छिमं जाव अणवकंखमाणे विहरइ । तए णं तस्स गोयमस्स अयमेयारूवे अज्झथिए समुप्पन्ने । गच्छामि णं आणंदं समणोवासयं पासामि । तओ जेणेव कुल्लाए जेणेव पोसहसाला जेणेव आणंदे तेणेव उवागच्छइ । तए णं से आणंदे भगवं गोयमं इजमाणं पासइ, पासित्ता हट्ठ० जाव हियए भगवं गोयम एवं खलु भंते ! अहं इमेणं ओरालेणं तवेण जाव धमणिसंतए जाए । नो संचाएमि देवाणुप्पियस्स अंतियं पाउभवित्ताणं तं तुब्भे णं भंते ! इच्छाकारेणं अणभिओगेणं इओ चेव एह जेणं तिक्खुत्तो मुद्धाणेणं पाएसु वंदामि । तए णं भगवं गोयमे जेणेव आणंदे जाव उवागच्छइ । से वि य णं भगवओ तिक्खुत्तो मुद्धाणेणं पाए वंदित्ता नमंसित्ता एवं वयासी । अत्थि णं भंते ! गिहिणो गिहमावसंतस्स ओहिनाणे समुप्पजइ । हंता अस्थि । जइ भंते ! एवं ता मम वि गिहिणो ओहिनाणे समुप्पन्ने । जाव लोलुयचयं नरयं जाणामि पासामि । तए णं से भगवं तं एवं वयासी । अस्थि णं आणंदा जाव उप्पजइ, नो चेव णं एवमहालए । तं णं तुमं एयस्स ठाणस्स आलोएहि जाव तवोकम्म पडिवजाहि । तए णं से आणंदे भगवं एवं वयासी । अस्थि णं भंते ! जिणपन्नत्ताणं सब्भूयाणं भावाणं आलोइजइ । आणंदा ! नो इणढे समढे । तं णं भंते ! तुब्भे चेव एयस्स ठाणस्स आलोएह जाव पडिवजह । तए से तेणं एवं वुत्ते संकिए कंखिए आणंदस्स अंतियाओ पडिनिक्खम्म जेणेव भगवंतो तेणेव जाव अहं संकिए इहं हव्वमागए । तं णं भंते ! किं आणंदेणं तस्स ठाणस्स आलोएयव्वं उयाहु मए । गोयमा ! तुमं चेव णं तस्स ठाणस्स आलोएहि जाव आणंदं समणोवासयं एयमढें खामेहि । से वि य णं तं सव्वं तहेव पडिवजित्ताणं विहरइ । तए णं आणंदे बहूहिं सीलव्वएहिं जाव अप्पाणं भावित्ता वीसं वासाइं समणोवासगपरियागं पाउणित्ता इक्कारस य उवासगपडिमाओ सम्म काएणं फासित्ता मासियाए संलेहणाए अत्ताणं झूसित्ता, सहिँ भत्ताई अणसिए ठिया, आलोइयपडिकंते समाहिपत्ते कालमासे कालं किया सोहम्मे कप्पे सोहम्मवडिंसगमहाविमाणस्स उत्तरपुरथिमेणं अरुणे विमाणे देवत्ताए उववण्णे । तत्थ णं अत्थेगइयाणं देवाणं चत्तारि पलिओवमाइं ठिई पण्णत्ता । तत्थ णं आणंदस्स वि देवस्स चत्तारि
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org