________________
हितोपदेशः । गाथा-१९९ - तपधर्मविषये आनन्दकथानकम् ।।
२४३
कथाइ धम्मजागरियं जागरमाणस्स अयमज्झथिए समुप्पने । जं नं अहं इमेणं उरालेणं तवेणं जाव धमणिसंतए जाए । तं अत्थि तामेव अजवि उट्ठाणाइसत्ती अणुत्तरे य सद्धाधिइसंवेगे जाव य मे धम्मायरिए
असिणाण वियडभोई (अस्नानो ऽरात्रिभोजी चेत्यर्थः) मउलिकडो (मुत्कलकच्छ इत्यर्थः) दिवसबम्भयारी य । राइं परिमाणकडो पडिमावजेसुदियहेसु ।।२।। झायइ पडिमाए ठिओ तिलोयपुज्जे जिणे जियकसाए । नियदोसपञ्चणीयं अण्णं वा पञ्च जा मासा ।।३।।' 39. 'छटिं' त्ति षष्ठीं अब्रह्मवर्जनप्रतिमाम. एतत्स्वरूपं चैवम -
"पुव्वोदियगुणजुत्तो विसेसओ विजियमोहणिज्जो य । वज्जइ अबम्भमेगन्तओ य राइंपि थिरचित्तो ।।१।। सिङ्गारकहाविरओ इत्थीए समं रहम्मि नो ठाइ । चयइ य अइप्पसङ्गं तहा विभूसं च उक्कोसं ।।२।।
एवं जा छम्मासा एसोऽहिगओ उ इयरहा दिटुं । जावज्जीवंपि इमं वज्जइ एयम्मि लोगम्मि ।।३।।' 40. 'सत्तमि' त्ति सप्तमी सचित्ताहारवर्जनप्रतिमामित्यर्थः, इयं चैवम् -
"सञ्चित्तं आहारं वज्जइ असणाइयं निरवसेसं । सेसवयसमाउत्तो जा मासा सत्त विहिपुव्वं ।।१।। 41. 'अट्ठमिं'त्ति अष्टमी स्वयमारम्भवर्जनप्रतिमां तद्रूपमिदम् -
“वजइ सयमारम्भं सावजं कारवेइपे सेहिं । वित्तिनिमित्तं पुव्वयगुणजुत्तो अट्ठ जा मासा ।।' 42. 'नवमिं'त्ति नवमीं भृतकप्रेष्यारम्भवर्जनप्रतिमाम्, सा चेयम् -
"पेसेहिं आरम्भंसावजं कारवेइनो गुरुयं । पुव्वोइयगुणजुत्तो नवमासा जाव विहिणा उ ।।' 43. 'दसमि'त्ति दशमी उद्दिष्टभक्तवर्जनप्रतिमाम्, सा चैवम् -
"उद्दिट्ठकडं भत्तंपि वज्जए किमुय सेसमारम्भं । सो होइ उखुरमुण्डो सिहलिं वा धारए कोइ ।।१।। दव्वं पुट्ठो जाणं जाणे इइ वयइ नो य नो वेत्ति । पुव्वोदियगुणजुत्तो दस मासा कालमाणेणं ।।२।। 44. 'एक्कारसंमि' त्ति एकादशमी श्रमणभूतप्रतिमाम्, तत्स्वरूपं चैवम् -
"खुरमुण्डो लोएण व रयहरणं ओग्गहं च घेत्तुणं । समणब्भूओ विहरइ धम्मं कारण फासेन्तो ।।१।। एवं उक्कोसेणं एक्कारस मास जाव विहरेइ । एक्काहाइपरेणं एवं सव्वत्थ पाएणं ।।२।। इति ।।
अस्नानो दिवसभोजी मुत्कलकच्छो दिवसब्रह्मचारी च । रात्रौ कृतपरिमाणः प्रतिमावर्जेषु दिवसेषु ।।२।।
ध्यायति प्रतिमया स्थितः त्रैलोक्यपज्यान जिनान जितकषायान् । निजदोषप्रत्यनीकमन्यद्वा पञ्च यावन्मासान् ।।३।। ६ - छाया - पूर्वोदितगुणयुक्तो विशेषतो विजितमोहनीयश्च । वर्जयत्यब्रह्मैकान्ततस्तु रात्रावपि स्थिरचित्त: ।।१।।
शृङ्गारकथाविरतः स्त्रिया समं रहसि न तिष्ठति । त्यजति चातिप्रसङ्गं तथा विभूषां योत्कृष्टम् ।।२।।
एवं यावत् षण्मासान् एषोऽधिकृतस्तु इतरथा दृष्टम् । यावज्जीवमपीदं वर्जयति एतस्मिन् लोके ।।३।। ७ - छाया - सचित्तमाहारं वर्जयति अशनादिकं निरवशेषम् । शेषपदसमायुक्तो यावन्मासान् सप्त विधिपूर्वम् ।।१।। ८ - छाया - वर्जयति स्वयमारम्भं सावधं कारयति प्रेष्यैः । वृत्तिनिमित्तं पूर्वगुणयुक्तोऽष्ट यावन्मासान् ।।१।। ९ - छाया - प्रेष्यैरारम्भं सावधं कारयति नो गुरुकम् । पूर्वोदितगुणयुक्तो नव मासान् यावद्विधिनैव ।।१।। १० - छाया - उद्दिष्टकृतं भक्तमपि वर्जयति किमुत शेषमारम्भम् । स भवति तु क्षुरमुण्डः शिखां वा धारयति कोऽपि ।।१।।
द्रव्यं पुष्टो जानन् जानामीति नो वा नैवेति । पूर्वोदितगुणयुक्तो दश मासान् कालमानेन ।।२।। ११ - छाया - क्षुरमुण्डो लोचेन वा रजोहरणमवग्रहं च गृहीत्वा । श्रमणभूतो विहरति धर्म कायेन स्पृशन् ।।१।।
एवमुत्कृष्टेनैकादश मासान् यावत् विहरति । एकाहादेः परतः एवं सर्वत्र प्रायेण ।।२।। _Jain Education International 2010_02
www.jainelibrary.org
For Private & Personal Use Only