________________
२४२
हितोपदेशः । गाथा-१९९ - तपधर्मविषये आनन्दकथानकम् ।।
जहा पूरणो जाव जिट्टपुत्तं कुडुंबे ठवित्ता तं मित्तजिटुपुत्तं आपुच्छित्ता कुल्लाए सन्निवेसे णातकुलंसि पोसहसालं पडिलेहित्ता समणस्स भगवओ"महावीरस्स अंतियं धम्मपन्नत्तिं उवसंपज्जित्ता णं विहरित्तए एवं संपेहेइ । गोसे य तं सव्वं तहेव काऊण जिट्ठपुत्तमित्तजाइवग्गं आपुच्छइ, आपुच्छित्ता सयाओ गिहाओ पडिनिक्खमइ । जेणेव कुल्लाए सन्निवेसे जेणेव नाइकुले जेणेव पोसहसाला तेणेव उवागच्छइ । पोसहसालं पमजइ । उझारपासवणभूमिओ पडिलेहेइ । दब्भसंथारयं संथरइ । दब्भसंथारयं दुरुहइ । पोसहसालाए पोसहिए दब्भसंथारोवगए भगवओ धम्मपनत्तिं उवसंपज्जित्ता णं विहरइ ।
तए णं से आणंदे "पढम उवासगपडिमं अहासुत्तं सम्मं कारणं फासेइ जाव आराहेइ । एवं "दुचं "तचं 'चउत्थं पंचमं "छटुं "सत्तमं अट्ठमं नवमं दसमं "इक्कारसमं जाव आराहइ । तएणं से इमेणं एयारूवेणं उरालेणं विउलेणं पयत्तेणं पग्गहिएणं तवकम्मेणं सुक्के जाव किसे धमणिसंतए जाए । तए णं तस्स
31. 'महावीरस्स अंतियं' ति अन्ते भवा आन्तिकी महावीरसमीपाभ्युपगतेत्यर्थः तां । 32. 'धम्मपण्णत्ति' ति धर्मप्रज्ञापनामुपसम्पद्य अङ्गीकृत्यानुष्ठानद्वारतः । 33. दुरूहइ दुरूहइत्ता इति पाठः उपा. मु. अस्ति ।।।
34. 'पढम' ति - एकादशानामाद्यामुपासकप्रतिमां-श्रावकोचिताभिग्रहविशेषरूपामुपसम्पद्य विहरति, तस्याश्चेदं स्वरूपम् - ''सङ्कादिसल्लविरहियसम्मसणजुओ उ जो जन्तू । सेसगुणविप्पमुक्को एसा खलु होइ पढमा उ ।।१।।
सम्यग्दर्शनप्रतिपत्तिश्च तस्य पूर्वमप्यासीत्, केवलमिह शङ्कादिदोषराजाभियोगाद्यपवादवर्जितत्वेन तथाविधसम्यग्दर्शनाचारविशेषपालनाभ्युपगमेन च प्रतिमात्वं सम्भाव्यते, कथमन्यथा ऽसावेकमासं प्रथमायाः पालनेन द्वौ मासौ द्वितीयायाः पालनेन एवं यावदेकादशमासानेकादश्या: पालनेन पञ्च सार्धानि वर्षाणि पूरितवानित्यर्थतो वक्ष्यतीति, न चायमर्थो दशाश्रुतस्कन्धादावुपलभ्यते, श्रद्धामात्ररूपायास्तत्र तस्याः प्रतिपादनात्, 35. 'दुओं' त्ति द्वितीयां व्रतप्रतिमाम् । इदं चास्याः स्वरूपम् -
दसणपडिमाजुत्तो पालेन्तो ऽणुव्वए निरइयारे । अणुकम्पाइगुणजुओ जीवो इह होइ वयपडिमा ।।१।। 36. 'तझं' त्ति तृतीयां सामायिकप्रतिमाम, तत्स्वरूपमिदम् -
'वरदसणवयजुत्तो सामाइयं कुणइ जो तिसञ्झासु । उक्कोसेण तिमासं एसा सामाइयप्पडिमा ।।१।। 37. 'चउत्थं' त्ति चतुर्थी पौषधप्रतिमाम्, एवंरूपाम् - ___"पुव्वोदियपडिमजुओ पालइ जो पोसहं तु सम्पुण्णं । अट्ठमिचउद्दसाइसु चउरो मासे चउत्थी सा ।।१।। 38. 'पञ्चमं' त्ति पञ्चमी प्रतिमाप्रतिमां, कायोत्सर्गप्रतिमामित्यर्थः, स्वरूपं चास्याः -
"सम्ममणुव्वयगुणवयसिक्खावयवं थिरो य नाणी य । अट्ठमिचउद्दसीसुं पडिमं ठाएगराईयं ।।१।। १. छाया - शङ्कादिशल्यविरहितसम्यग्दर्शनयुक्तस्तु यो जन्तुः । शेषगुणविप्रमुक्त एषा खलु भवति प्रथमा तु ।।१।। २ - छाया - दर्शनप्रतिमायुक्तः पालयन् अणुव्रतानि निरतिचाराणि । अनुकम्पादिगुणयुतो जीव इह भवति व्रतप्रतिमा ।।१।। ३ - छाया - वरदंसणव्रतयुक्त: सामायिकं करोति यस्तु त्रिसंध्यासु । उत्कृष्टेन त्रीन् मासान् एषा सामायिकप्रतिमा ।।१।। ४ - छाया - पूर्वोदितप्रतिमायुतः पालयति यः पोषधं तु सम्पूर्णम् । अष्टमीचतुर्दश्यादिषु चतुरो मासान् चतुर्युषा ।।१।। ५. छाया - सम्यक्त्वाणुव्रतगुणव्रतशिक्षाव्रतवान् स्थिरश्च ज्ञानी च । अष्टमीचतुर्दश्याः प्रतिमां तिष्ठत्येकरात्रिकीम् ।।१।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org