________________
हितोपदेशः । गाथा-१९९ - तपधर्मविषये आनन्दकथानकम् ।।
२४१
अणालत्तेणं आलवित्तए वा संलवित्तए वा, तेसिं असणं वा पाणं वा खाइमं वा साइमं वा, दाउंवा अणुप्पयाउं वा, णण्णत्थ रायाभिओगेणं गणाभिओगेणं बलाभिओगेणं देवयाभिओगेणं गुरुनिग्गहेणं वित्तीकंतारेणं । कप्पइ मे समणे निग्गंथे फासुयएसणिजेणं असणपाणखाइमसाइमेणं वत्थ-पडिग्गहकंबलपायपुंछणेण पीढफलगसिजसंथारएणं ओसहभेसजेण य पडिलाभेमाणस्स विहरित्तए त्ति कट्ट इमं एयारूवं अभिग्गहं अभिगिण्हइ, अभिगिण्हित्ता पसिणाइं पुच्छइ, पुच्छित्ता अट्ठमाइयाइ, आइयइत्ता पुणो वंदिय भगवओ अंतियाओ निक्खमिय जेणेव वाणियगामे जेणेव सए गिहे तेणेव उवागच्छइ, उवागच्छित्ता सिवनंदं भारियं एवं वयासी । एवं खलु देवाणुप्पिए ! मए भगवओ महावीरस्स अंतिए धम्मे निसंते । से वि य मे इच्छिए पडिच्छिए अभिरुइए । तं गच्छ णं तुमं देवाणुप्पिए ! भगवंतं वंदाहि जाव पजुवासाहि । तयंतिए दुवालसविहं गिहिधम्म निरइयारं पडिवजाहि । तए णं सा सिवनंदा तेण एवं वुत्ता हट्ठ० जाव खिप्पामेव नरविमाणेणं जेणेव भगवं तेणेव गच्छइ वंदइ जाव पजुवासइ । तओ भयवओ अंतिए धम्मं सुच्चा हट्ठ० जाव गिहिधम्म पडिवजइ । तमेव जाव जाणपवरं दुरुहिय जामेव दिसं पाउब्भूया तामेव पडिगया । तए णं भगवं गोयमे समणं भगवं महावीर वंदइ जाव एवं वयासी । पभूणं भन्ते ! आणंदे समणोवासए देवाणुप्पिआ णं मुंडे जाव पब्वइत्तए । नो इणढे समढे गोयमा ! आणंदे णं समणोवासए बहूई वासाइं समणोवासयपरियागं पाउणोहिइ, पाउणोहित्ता जाव सोहम्मे कप्पे अरुणाभे विमाणे विमाणियदेवत्ताए उववजिहि । तत्थ णं चत्तारि पलिओवमाइं ठिई होहिइ त्ति । तए णं समणे भगवं महावीरे अनया जाव विहरइ । तए णं तस्स आणंदस्स समणोवासयस्स उञ्चावएहिं सीलव्वयगुणवयवेरमणपञ्चक्खाणपोसहोववासेहिं अप्पाणं भावेमाणस्स चउदसवच्छराइ विइक्वंताइ पनरसमस्स अंतरे वट्टमाणस्स कयाइ पुव्वरत्तावरत्तसमयंसि धम्मजागरियं जागरमाणस्स इमेयारूवे अज्झथिए समुष्पजित्था ।
एवं खलु अहं वाणियगामे बहूणं ईसर जाव सयस्स वि कुटुंबस्स आधारो तेणं वक्खेवेणं अहं नो संचाएमि भगवओ अंतियं धम्मपन्नत्ति उवसंपज्जित्ता णं विहरित्तए । तं सेयं खलु ममं कल्लं जाव जलंते विपुलं असणं ४ यतस्ते तप्तायोगोलकल्पाः खल्वासनादिक्रियायां नियुक्ता भवन्ति, तत्प्रत्ययश्च कर्मबन्धः स्यात्, तथा ऽऽलापादेः सकाशात्परिचयेन तस्यैव तत्परिजनस्य वा मिथ्यात्वप्राप्तिरिति, प्रथमालप्तेन त्वसम्भ्रमलोकापवादभयात् “कीदृशस्त्वम्" इत्यादि वाच्यमिति, तथा 'तेभ्यः' अन्ययूथिकेभ्योऽशनादि दातुं वा सकृत्, अनुप्रदातुं वा पुनरित्यर्थः, अयं च निषेधो धर्मबुद्ध्यैव, करुणया तु दद्यादपि, किं सर्वथा न कल्पत इत्याह - 'ननत्थ रायाभिओगेणं' ति 'न' इति न कल्पत इति यो ऽयं निषेधः सो ऽन्यत्र राजाभियोगात्, तृतीयायाः पञ्चम्यर्थत्वाद् राजाभियोगं वर्जयित्वेत्यर्थः, राजाभियोगस्तु - राजपरतन्त्रता, गण: - समुदायस्तदभियोगो - पारवश्यता गणाभियोगस्तस्मात्, बलाभियोगो नाम राजगणव्यतिरिक्तस्य बलवत: पारतन्त्र्यं, देवताभियोगोदेवपरतन्त्रता, गुरुनिग्रहो-मातापितृपारवश्यं गुरूणां वा-चैत्यसाधूनां निग्रह:प्रत्यनीककृतोपद्रवो गुरुनिग्रहः तत्रोपस्थिते तद्रक्षार्थमन्ययूथिकादिभ्यो दददपि नातिक्रामति सम्यक्त्वमिति, 'वित्तिकन्तारेणं' त्ति वृत्तिः-जीविका तस्याः कान्तारम्-अरण्यं तदिव कान्तारं क्षेत्रं कालो वा वृत्तिकान्तारं, निर्वाहाभाव इत्यर्थः, तस्मादन्यत्र निषेधो दानप्रणामादेरिति प्रकृतमिति । - 30. 'दुरुहिय' - इत्यत्र उपा. मुद्रिते दुरूहइ दुरूहइत्ता पाठोऽस्ति ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org