________________
२४०
हितोपदेशः । गाथा-१९९ - तपधर्मविषये आनन्दकथानकम् ।।
धूवणविहिं । एगाए "कट्ठपिज्जाए सेसं "पिजविहिं । एगेहिं "घयपुन्नेहिं खंडखजएहिं वा सेसं
भक्खविहिं । "कलमसालिओयणेण सेसं ओयणविहिं । "कलायसूवेण वा मुग्गमाससूवेण वा सेसं सूयविहिं । "सारइएणं गोघएणं सेसं घयविहिं । छुब्बसुत्थिय[?] मंडुक्कियसेसं "सागविहिं । एगं पालंकासेसं 2"माहुरयविहिं । सिणेहं व दालिअंव सेसं तेमणविहिं । इक्केणं अंतलिक्खोदएणं सेसं पाणियविहिं । पंच सोगंधिएणं तंबोलेणं सेसं मुहवासविहिं पञ्चक्खाइ । तयणंतरं "चउब्विहमणत्थं दंडं पञ्चक्खाइ । तं जहा - 28अवज्झाणायरियं, पमायायरियं, हिंसप्पयाणं, पावकम्मोवएसं । एवं सामाइयं देसावगासियं पोसहोववासं अतिहिसंविभागं च पडिवजइ । एवं पंचाणुब्बइयं सत्तसिक्खावइयं दुवालसविहं सावगधम्मनिरइयारं पडिवज्जिय समणं भगवं महावीरं वंदइ । वंदित्ता एवं वयासी नो खलु मे भंते कप्पइ अजप्पभिई 2 अण्णउत्थिया वा अनउत्थियदेवयाणि वा अनउत्थियपरिग्गहियाई वा चेइयाई वंदित्तए वा नमंसित्तए वा पुदिवं
__15. 'कट्ठपेज' त्ति मुद्गादियूषो घृततलिततण्डुलपेया वा । 16. 'पिजविहि' त्ति पेयाहारप्रकारम् । 17. 'घयपुत्र' त्ति घृतपूराः प्रसिद्धाः । 18. 'खण्डखज' त्ति खण्डलिप्तानि खाद्यानि खण्डखाद्यानि । 19. 'भक्ख' त्ति खरविशदमभ्यवहार्यं भक्षमित्यन्यत्र रूढम्, इह तु पक्वान्नमात्रं तद्विवक्षितम् । 20. 'कलमसालि' त्ति पूर्वदेशप्रसिद्धः, 'ओयण' त्ति ओदनः-कूर । 21. 'कलायसूय' त्ति कलायाः चणकाकारा धान्यविशेषा मुद्गा माषाश्च प्रसिद्धाः । 22. 'सारइएणं गोघएणं' त्ति शारदिकेन शरत्कालोत्पन्नेन गोघृतेन । 23. 'साग' त्ति शाको वस्तुलादिः । 24. 'माहरय' त्ति अनम्लरसानि शाकनकानि । 25. 'अन्तलिक्खोदयं' त्ति यज्जलमाकाशात्पतदेव गृह्यते तदन्तरिक्षोदकम् ।
26. 'पंचसोगंधिएणं' त्ति पञ्चभिः - एलालवङ्गकर्पूरकल्लोलजातीफललक्षणैः सुगन्धिभिर्द्रव्यैरभिसंस्कृतं पञ्चसौगन्धिकम ।
27. 'अणत्थं दण्डं' त्ति अनर्थेन - धर्मार्थव्यतिरेकेण, दण्डोऽनर्थदण्डः ।
28. 'अवज्झाणायरियं' त्ति 'अपध्यानम्'-आर्तरौद्ररूपं तेनाचरितः-आसेवितो योऽनर्थदण्डः स तथा तं, एवं 'प्रमदाचरितम'पि, नवरं प्रमादो - विकथारूपोऽस्थगिततैलभाजनधरणादिरूपौ वा, ‘हिंस्रं' हिंसाकारिशस्त्रादि तत्प्रदानंपरेषां समर्पणं, 'पापकर्मोपदेशः' 'क्षेत्राणि कृषत' इत्यादिरूपः ।।
29. 'अण्णउत्थिया व' त्ति जैनयूथाद् यदन्यद् यूथं-सङ्घान्तरं तीर्थान्तरमित्यर्थः तदस्ति येषां ते ऽन्ययूथिका: - चरकादिकुतीर्थिकाः तान्, अन्ययूथिकदैवतानि वा - हरिहरादीनि, अन्ययूथिकपरिगृहीतानि वा चैत्यानि अर्हत्प्रतिमालक्षणानि, यथा भौतपरिगृहीतानि, वीरभद्रमहाकालादीनि 'वन्दितुं वा' अभिवादनं कर्तुं, 'नमस्कर्तुं वा' प्रणामपूर्वकं प्रशस्तध्वनिभिर्गुणोत्कीर्तनं कर्तुं, तद्भक्तानां मिथ्यात्वस्थिरीकरणादिदोषप्रसङ्गादित्यभिप्रायः, तथा पूर्व - प्रथममनालप्तेन सता अन्यतीर्थिकः तानेव 'आलपितुं वा' सकृत्सम्भाषितुं, 'संलपितुं वा' पुनः पुनः संलापं कर्तुं,
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org