________________
हितोपदेशः । गाथा-१९९ - तपधर्मविषये आनन्दकथानकम् ।।
२३९
णं भंते ! निग्गंथं जाव से जहेव तुब्भे वयह त्ति । जहा णं देवाणुप्पिया बहवे राईसर० जाव पव्वइया । नो खलु अहं तहा संचाएमि मुंडे जाव पव्वइत्तए । अहं णं देवाणुप्पियाणं अंतिए पंचाणुव्वइयं सत्त सिक्खावइयं दुवालसविहं गिहिधम्म पडिवज़िस्सामि । अहासुहं देवाणुप्पिया मा पडिबंध करेहि । तए णं से आणंदे भगवओ महावीरस्स अंतिए तप्पढमयाए थूलं पाणाइवायं थूलं मुसावायं थूलं अदिनादाणं पाक्खाइ । सदारसंतोसि नऽन्नत्थिक्काए सिवनंदाए भारियाए अवसेसं मेहुणविहिं पश्शक्खाइ । इच्छापरिमाणं करेमाणे नन्नत्थ चउहिं हिरनकोडीहिं निहाणपउत्ताहिं चउहिं बुड्डिपउत्ताहिं चउहिं वित्थरपउत्ताहि अवसेसं हिरन्नविहिं पलक्खाइ । नन्नत्थ दससाहस्सिएहिं चउहिं वएहिं अवसेसं चउप्पयविहियं । पंचहिं हलसएहि अवसेसं खित्तविहिं । पंचहिं सगडसएहिं दिसाजत्तिएहिं पंचहिं संवहणिएहिं सेसं सगडविहिं । चउहिं वाहणेहिं दिसाजत्तिएहिं संवहणिएहिं सेसं संवहणविहिं पञ्चक्खाइ । भोगोपभोगविहिं पञ्चक्खायमाणे एगं गंधकासाइए सेसं "उल्लणियाविहिं अल्लमहुलट्ठीए सेसं दंतवणविहिं । खीरामलाओ सेसं फलविहिं । "सयसहस्सपागतिल्लेहिं सेसं अब्भंगविहिं । सुरभिणा गंधवट्टएणं सेसं उवट्टणविहिं । "अट्टहिं उट्टिएहिं उदगस्स घडेहिं सेसं मजणविहिं । "खोमजुयलेण सेसं वत्थविहिं । अगुरुकुंकुमचंदणमाइएहिं सेसं विलेवणविहिं । सुद्धपउमेण मालइकुसुमदामेण वा सेसं पुष्फविहिं । मट्ठकत्रिजएहिं नाममुद्दाए य सेसं आभरणविहिं । "अगुरुकुंदुरुक्कधूवमाइएहिं सेसं
4. 'तप्पढमयाए' त्ति तेषाम् अणुव्रतादीनां प्रथमं तद्भावस्तत्प्रथमता तया ।
5. 'सदारसंतोसि' स्वदारैः सन्तोषः स्वदारसन्तोषः स एव स्वदारसन्तोषिक: स्वदारसन्तोषिर्वा स्वदारसन्तुष्टिः, तत्र परिमाणं - बहुभिर्दारैरुपजायमानस्य सक्षेपकरणं, कथम् ? 'नन्नत्थ ति न मैथुनमाचरामि अन्यत्र एकस्याः स्त्रियाः किमभिधानायाः? शिवनन्दायाः, किम्भूतायाः भार्यायाः स्वस्येति गम्यते, एतदेव स्पष्टयन्नाह - अवशेषं तद्वर्ज मैथुनविधिं तत्प्रकारं तत्कारणं वा तथावृद्धव्याख्या तु 'नन्नत्थ'त्ति अन्यत्र तां वर्जयित्वेत्यर्थः ।
6. 'नन्नत्यत्ति - नैव करोमीच्छां हिरण्यादौ, अन्यत्र चतसृभ्यो हिरण्यकोटीभ्यः, तां वर्जयित्वेत्यर्थः । 7. 'दिसाजत्तिएहि' त्ति दिग्यात्रा देशान्तरगमनं प्रयोजनं येषां तानि दिग्यात्रिकानि तेभ्यो ऽन्यत्र ।
8. 'भोगोपभोग' त्ति सकृदासेव्यत इति भोगः आहारकुसुमविलेपनादिः, उपभुज्यते पौनःपुन्येन सेव्यते इत्युपभोगो-भवनवसनवनितादिः ।
9. 'गंधकासाइए' त्ति गन्धप्रधाना कषायेण रक्ता शाटिका गन्धकाषायी तस्याः । 10. 'उल्लणिय' त्ति स्नानजलाशरीरस्य जललूषणवस्त्रम् ।
11. 'सयसहस्सपागतिल्लेहिं' त्ति द्रव्यशतस्य सत्कं क्वाथशतेन सह यत्पच्यते कार्षापणशतेन वा तच्छतपाकम्, एवं सहस्रपाकमपि । ___12. 'उट्टिएहिं उदगस्य घडेहिं' त्ति उष्ट्रिका-बृहन्मृन्मयभाण्डं तत्पूरणप्रयोजना ये घटास्ते उष्ट्रिकाः, उचितप्रमाणा नातिलघवो महान्तो वेत्यर्थः ।
13. 'खोमजुयलेणं' त्ति कार्पासिकवस्त्रयुगलादन्यत्र, इह च सर्वत्राऽन्यत्रेतिशब्दप्रयोगेऽपि प्राकृतत्वात्पञ्चम्यर्थे तृतीया द्रष्टव्येति ।
14. अगरुकुंदुरुक्क इत्यत्र उपासकदशाङ्गे मुद्रिते अगरुतुरुक्कं पाठोऽस्ति । तुरुक्कधूव' त्ति सेल्हकलक्षणो धूपः ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org