________________
२३८
हितोपदेशः । गाथा-१९९ - तपधर्मविषये आनन्दकथानकम् ।।
अष्टमाद् दशमात् नित्यं द्वादशाच चतुर्दशात् । आचाम्लादिभिश्चक्रे मासार्द्धादपि पारणम् ।।३९।। एकादीन् द्वादशप्रान्तान् अपि मासानुपोषिता । सा पारणेऽपि विकृती दत्त त्यक्तविक्रिया ।।४०।। सबाह्याभ्यन्तरेणाथ सा बाह्याभ्यन्तरं मलम् । तपोऽनलेन निर्दा दिदीपे तपनीयवत् ॥४१॥ तनुत्वस्य प्रकर्षोऽभूद् यथाऽस्यास्तपसा तनौ । सर्वत्र साम्यभावेन ध्यानशुद्धस्तथा हृदि ।।४।। आरुह्य क्षपकश्रेणिमपूर्वकरणक्रमात् । सा प्राप केवलज्ञानमज्ञानतमसो रविम् ।।४३।। पश्यन्ती विश्वविश्वानि करामलकवत् ततः । सहैव स्वामिना स्वैरं विजहार महीमसौ ।।४४।। एवं तपोभिः परिभूय भूयस्तराणि कर्माणि पुरार्जितानि । तत्त्वोपदेशैरनुगृह्य भव्यान् ब्राह्मी परब्रह्मपदं प्रपेदे ।।४५।। श्रीः ।। एवं ब्राह्मीदृष्टान्तमभिधाय, साम्प्रतमानन्दोपाख्यानं लिख्यते -
। तपधर्मविषये आनन्दकथानकम् ।। तेणं कालेणं तेणं समएणं वाणियगामे नामं नयरे होत्था । वनओ । तत्थ जियसत्तू राया । वन्नओ। तत्थ आणंदे नाम गाहावई अड्डे जाव अपरिभूए । तस्स णं चत्तारि हिरनकोडीओ निहाणपउत्ताउ, चत्तारि वुडिपउत्ताउ, चत्तारि पवित्थरपउत्ताओ, चत्तारि वया, दसगोसहेस्सिया । से आणंदे बहूणं ईसर जाव सत्थवाहाणं बहूसु कजेसु मंतेसु गुल्झेसु निच्छएसु ववहारेसु आपुच्छणिज्जे पडिपुच्छणिजे । सयस्स वि य णं कुडुंबस्स मेढिभूए सव्वकज्जवट्टावए यावि हुत्था । तस्स णं सिवनंदा नाम भारिया । अहीण जाव सुरूवा तस्स इट्ठा अणुरत्ता । इढे जाव पंचविहे माणुस्सए भोए तेण समं अणुभवमाणी विहरइ ।
तस्स णं वाणियगामस्स बहिया उत्तरपुरत्थिमे दिसीभागे कुल्लागे नाम संनिवेसे । तत्थ आणंदस्स बहवे मित्तनाइनियगसंबंधिणो अड्डा जाव अपरिभूया परिवसंति । तस्स य णं वाणियगामस्स उत्तरपुरस्थिमे भागे दूइपलासे चेइए । तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जाव समोसरिए । परिसा निग्गया । कूणिए राया । जहा जियसत्तू निग्गच्छइ जाव पज्जुवासइ । तए णं से आणंदे इमीसे कहाए लद्धटे समाणे एवं संपेहेइ । गच्छामि णं समणं भगवं महावीरं वंदामि पजुवासामि । तए णं न्हाए कयबलिकम्मे माणुस्सयपरिवारपरिखित्ते पायचारेणं जेणामिव दूइपलासे चेइए जेणेव भगवं महावीरे तेणेव उवागच्छइ । तिक्खुत्तो वंदइ जाव पजुवासइ तए णं से आणंदे भगवओ अंतिए धम्मं सुद्धा हट्ट । जाव एवं वयासी सद्दहामि
1. आनन्दो वणिजग्रामाभिधानवासी महर्द्धिको गृहपतिर्महावीरेण बोधित एकादशोपासकप्रतिमां कृत्वोत्पन्नावधिज्ञानो मासिक्या संलेखनया सौधर्ममगमदिति वक्तव्यताप्रतिबद्धे उपासकदशायाः प्रथमेऽध्ययने च । अत्र बहुलतया समानार्थकः पाठो दृश्यते इति । 2. प्रविस्तरो - धनधान्यद्विपदचतुष्पदादिविभूतिविस्तरः । . 3. व्रजाः - गोकुलानि
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org