________________
२२६
हितोपदेशः । गाथा - १९१, १९२
,
-
'आचार्य-'उपाध्याय-`स्थविर - ' तपस्वि - 'शैक्ष्य - 'ग्लान- "साधर्मिक- 'कुल-गण- सङ्घलक्षण
भेदेन दशधा ।
I
(१) तत्र ज्ञानादिपञ्चविधमाचारं स्वयमाचरति परांश्चाचारयतीत्याचार्यः । (२) आचारगोचरं विनयं स्वाध्यायं चाचार्यल्लब्धानुज्ञाः साधव उप समीपे अधीयते अस्मादित्युपाध्यायः । ( ३ ) स्थविरो वृद्धः, स श्रुत-पर्याय- वयभेदात् त्रिविधः श्रुतस्थविरः समवायाङ्गं यावदध्येता, पर्यायस्थविरो यस्य दीक्षितस्य विंशत्यादीनि वर्षाणि वयःस्थविरः सप्तत्यादिवर्षजीवितः । ( ४ ) विकृष्टं दशमादि किञ्चिन्यूनषण्मासान्तं तपः कुर्वंस्तपस्वी । (५) अचिरप्रव्रजितः शिक्षार्हः शैक्ष्यः । (६) रोगादि - कृष्टशरीरो ग्लानः । (७)साधर्मिकाः समानधर्माणो द्वादशविधसम्भोगवन्तश्च । बहूनां गच्छानामेकजातीयानां समूहः कुलं चन्द्रादि, गच्छस्त्वेकाचार्यप्रणेयः साधुसमूहः । (९) कुलसमुदायो गणः कोटिकादिः । १०)साधु-साध्वीश्रावकश्राविकासमुदायः सङ्घः । एषामाचार्यादीनामन्नपानवस्त्रपात्रप्रतिश्रयपीठफलकसंस्तारकादिभिर्धर्म्मसाधनैरुपग्रहः शुश्रूषाभेषजक्रियाकान्ताररोगोपसर्गेषु परिपालनमेवमादिवैयावृत्त्यम् ।
(४-५)
-५) स्वाध्यायध्याने तु वाङ्मनोगुप्तिप्रस्तावे पुरस्ताद् व्याख्यास्येते ।
तपसः फलवर्णनम् ।
(६) अथ व्युत्सर्गः । व्युत्सर्जनीयस्य परित्यागो व्युत्सर्गः, स बाह्यो आभ्यन्तरश्च । तत्र द्वादशादिभेदस्योपधेरतिरिक्तस्यानेषणीयस्य संसक्तस्य च अन्नपानादेस्त्यागः । आभ्यन्तरः कषायाणां मृत्युकाले शरीरस्य च परिहारः, इत्यनेन प्रकारेण षोढा आभ्यन्तरं तपः । इदं चाभ्यन्तरस्य कर्म्मणस्तापकत्वादभ्यन्तरैरेवान्तर्मुखैर्भगवद्भिर्ज्ञायमानत्वादाभ्यन्तरम् ।।१९० ।। साम्प्रतमिदमेव तपस्तप्यमानं यथा सकामनिर्जराफलं भवति । तथाह
For Private & Personal Use Only
बारसभेयं पि इमं न तविज्ज तवं इमेहिं कामेहिं । इहपरलोइयपूया-पहुत्तजसकित्तिपमुहेहिं । । १९१ । । पुव्विं दुचित्राणं दुप्पडिकंताण वेयणिज्जाणं । सकडाणं कम्माणं केवलमुम्मूलणट्ठाए ।।१९२।।
इदं तु तपो द्वादशभेदमपि अमीभिरुच्यमानैः कामैरभिलाषैर्न तप्येत । कैः ? इत्याह ऐहिकपारलौकिकपूजा-प्रभुत्व - यशः - कीर्तिप्रमुखैः । किमुक्तं भवति इहलोके ममास्मात्तपसः पूजासत्कारादयो भवन्त्वितिबुद्ध्या न तपस्तप्येत, तथा परलोके दिव्यानि सुखानि मे
Jain Education International 2010_02
-
www.jainelibrary.org