________________
हितोपदेशः । गाथा-१८९ - बाह्यतपसः स्वरूपम् ।।
मनशनं गच्छे स्थितस्यैव तीव्रवेदनीयोदयादुद्भूत दुस्सहवेदनस्याहारपरिहारेण भवति, यदि वा वय:परिणामे कृतकृत्यस्य यदाह -
'निप्फाइया य सीसा गच्छो परिपालिओ महाभागो। अब्भुजओ विहारो, अहवा अब्भुजअं मरणम् ।। [
] इति । इङ्गिनीपादपोपगमे तु एकाकिनः शून्यारण्यतीर्थादिषु जायते, केवलमिङ्गिनी सचेष्टस्य, पादपोपगमं तु निरुद्धबाह्यचेष्टस्य । ___(२)ऊनोदरता द्वात्रिंशतः कवलेभ्यो यथाशक्ति शनैः शनैराहारं न्यूनयति यावदष्टकवलाहार इति । इदं पुरुषापेक्षं, स्त्रीणांस्त्वष्टाविंशतिकवला आहारप्रमाणमतस्तासामष्टाविंशतेरारभ्योनोदरता भावनीया । यदाह -
'बत्तीसं खलु कवला आहारो कुच्छिपूरओ भणिओ ।
पुरिसस्स महिलियाए अट्ठावीसं भवे कवला ।।१।। [प्रवचनसारो० गा० ८६६] (३)वृत्तिसक्षेपणम् - वृत्तिर्वर्त्तनं भिक्षा, तस्याः सक्षेपणं परिमितग्रहणं, दत्तिभिर्भिक्षाभिश्च । अत्रैव द्रव्यक्षेत्रकालभावाभिग्रहा अन्तर्भावनीयाः ।
(४रसत्याग: - रसाः क्षीरदधिघृततैलगुडावगाह्यप्रभृतयो विकारहेतवस्तेनैव विकृतिशब्दवाच्याः, तेषां त्यागो वर्जनं धर्मबुद्धया करणनिग्रहाय च रसत्यागः ।
(५)कायक्लेश: कायो देहस्तस्य शास्त्राविरोधेन बाधनं क्लेशः । दुर्लभलाभबुद्ध्या कायोत्सर्गोत्कटिकासनकेशोल्लुञ्चनातापनादिषु दुष्करकृत्येषु वर्त्तनम् । सहनशिरोलोचादिरनेकविधः । __ (६) - तथा संलीनस्य-संवृतस्य भावः संलीनता, सा चेन्द्रियकषाययोगविविक्तचर्याभेदाञ्चतुर्धा, तत्राद्यत्रयं प्रतीतं, विविक्तचर्या तु स्त्रीपशुपण्डककुशील-वर्जानवद्याश्रयाश्रयं चशब्दः समुच्चये, बाह्य-अनाभ्यन्तरं, आसेव्यमान-स्यास्य लोकैरपि ज्ञायमानत्वात् स्थूलदृष्टीनामपि च कुतीथिकानां तपस्तथा प्रतीतत्वात्, तपः प्रतीतं भवतिस्यात् ।।
- पञ्चा. श्री अभय. १९/२ वृत्तौ ।। स्वोपज्ञवृत्तियुते धर्मसङ्ग्रहे तृतीयाधिकारे गा. १२५ वृत्तौ तपाचारस्वरूपम् प्रोक्तं तद् दृश्यताम् ।। दृश्यतां तत्त्वार्थसूत्रे (९/१९) तद्भाष्ये सिद्धसेनगणिविरचितायां तवृत्तौ च ।। दृश्यतां पञ्चवस्तुके गा. ८४५ वृत्तौ बाह्यतपस्वरूपम् ।। 3. छाया - निष्पादिताश्च शिष्या गच्छ: परिपालितो महाभागः । अभ्युद्यतो विहारः अथवा अभ्युद्यतं मरणम् ।।
तुला - यो. शा. प्र. ४/८९ वृत्तौ ।। धर्म सं. तृतीयाधिकारे गा. १५०/१५१ वृत्तौ ।। 4. छाया - द्वात्रिंशत् खलु कवला आहारः कुक्षिपूरको भणितः । पुरुषस्य महिलाया अष्टाविंशतिर्भवेयुः कवलाः ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org