________________
हितोपदेशः । गाथा-१८५ - शीलपरिपालने सुभद्राकथानकम् ।।
२१५
इह काहिं काहिं अप्पा लहूकओ न हु सइत्तभंतीए । आरोविया पडाया तुमए नियवंसपासाए ।।१९।। धन्नो सो जिणदत्तो जस्स घरे पुत्ति ! तं समुप्पन्ना । नंदउ स बुद्धदासो वि जस्स घरणित्तमुव्वहसि ।।१०।। इक्कु चिय जिणधम्मो निच्छम्मो अहव जयउ तिजए वि । जस्स पभावेणेवं जुवईण वि हुंति माहप्पा ।।१०१।। इय थुव्वंती एसा पए पए निवइणा सलोएण । दक्खिणपच्छिमपोलीउ पयडए लहु तह छेव ।।१०२।। निरहंकारा वि मणे विसेसओ धम्मउन्नइनिमित्तं । गंतुं उत्तरपोलीइ अह सुभद्दा इमं भणइ ।।१०३।। जा कावि मज्झ तुल्ला जुवई इह होइ तीइ नणु एसा । एमेव पयडियव्वा इअ भणिए सा तहेव ठिया ।।१०४।। तत्तो निवेण करिणीपिटे आरोविया धरियछत्ता । वजंतपुरस्सरपंचसद्दरवमुहरियदियंता ।।१०५ ।। अणुगम्मंती सिंधुरखंधारूढेण धरणिनाहेण । सा पत्ता जिणभवणे थुव्वंती बंदिविंदेहिं ।।१०६।। तत्थ य परमिट्ठीणं पूयापणिहाणमाइयं काउं । तह चेव गुरुसमीपे संपत्ता भत्तितल्लिच्छा ।।१०७।। आगमभणियविहाणेण पणमिउं पायपंकए तेसिं । ठाणे ठाणे दिती दाणं पत्ता नियगिहम्मि ।।१०८।। समुचियउवायणेहिं सनायरं पूइऊण नरनाहं । सा भणइ सामिय ! इमो जिणिंदधम्मस्स माहप्पो ।।१०९।। पसमंति विग्घसंघा इमाउ विलसंति मंगलालीओ । तम्हा पसंसणिजो एसु चिय का अहं इत्थ ।।११०।। अह साहु साहु भणिरेण भूमिनाहेण पीइदाणम्मि । तं दिन्नं जं तीए भुजइ आसत्तपज्जायं ।।१११।। आमंतिऊण पत्ते सनायरे नरवरे नियावासं । होऊण बुद्धदासो पुरो सुभद्दाइ इय भणइ ।।११२।। अमुणियमाहप्पेणं तुज्झ मए दुब्बियप्पनडिएणं । जं पयडियमवमाणं अवरद्धं तं खु ता गरुयं ।।११३।। तह वि हु बहुक्खमाए खमियव्वं सव्वमेव मह तुमए । को तुज्झ समो जीए सुरा वि इय पाडिहेरकरा ।।११४।। भणियं च तीइ सुंदर ! न इत्थ थोवो वि तुज्झ अवराहो । मह कम्मपरिणईए उवट्ठियं निट्ठियं च इमं ।।११५ ।। तो मुक्कमच्छरेणं ससुरकुलेणं गुणाणुरत्तेणं । सम्माणिया सुभद्दा सविसेसं देवय व्व तया ।।११६।। चिरकालदढपरूढं हत्थं उच्छिंदिऊण मिच्छत्तं । पडिवनं तेहिं तया सम्मत्तं मुक्खतरुमूलं ।।११७ ।। उन्नयसीसो विहिओजिणदत्तो वि हु सुयाइ जंजुवई । मसिकुश्शयं कुसीला घडइ सुसीला य कुलकलसं ।।११८ ।। भावाणुरत्तचित्तेण बुद्धदासेण परिचरिजंती । अह सा गमेइ समयं महासई धम्मकम्मरया ।।११९।। इत्थं सुभद्रा गुरुभाविभद्रा, शुभ्रं यशः प्राप महीतलेऽस्मिन् । यस्य प्रभावाद् भजनीयमेतन कस्य शीलं शिवसौख्यमूलम् ।।१२०।। [उपजाति] तदेवं समाप्तं सुभद्राप्रबन्धप्रदर्शनेन तुर्यं शीलोदाहरणम् ।।
किञ्च - रूपं दर्पकरूपदर्पदलनोत्तालं यदस्मिन् जने, सौभाग्यं च कुरङ्गशावकदृशां नेत्रामृतस्यन्दि यत् । किञ्च-न्यञ्चि विश्ववीरनिकषं यत् पौरुषोष्मायितम् । यञ्चायुः कुलपर्वतप्रतिभटं तच्छीललीलायितम् ।।१।। तथा -
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org