________________
हितोपदेशः । गाथा-१८५ - शीलप्रतिपालने सुभद्राकथानकम् ।।
२११
उपसर्गेषु यथाऽस्याः प्रवर्द्धते मनसि गाढमावेशः । समचित्तस्य मुनेरपि शुक्लध्यानान्तरेषु तथा ।।१६२।। निर्बिण्णा सुरयोषा दोषाशेषे कठोरताममुचत् । प्रक्षीणघातिका केवलकमलां च मुनिरभजत् ।।१६३।। सनिहितैः सुरनिवहैः केवलिमहिमाथ मुनिपतेर्विदधे । कनककमलोपविष्टश्च केवली धर्मामाचष्ट ।।१६४।। अमृतरससारणीभिर्वाणीभिस्तस्य कटुकषायवनी । भव्याङ्गिनां प्रपेदे शोषं पोषं शमवनी च ।।१६५।। भूयांसः प्रतिबुद्धाः प्राणिगणा व्यन्तरी च साप्यभया । गणिका च देवदत्ता धात्रेयी पण्डिता च तदा ।।१६६ ।। इत्थं प्राप सुदर्शन: क्षितितले शीलप्रभावात् परम्, गार्हस्थ्येऽपि समुत्रतिं नृपतिभिर्देवैश्च कृप्तानः । मुक्त्वा सङ्गमभङ्गुरेण मनसा स्वीकृत्य चाथ व्रतम्, काले केवलसम्पदं च विशदामासाद्य भेजे शिवम् ।।१६७ ।। उदाहतं सुदर्शनोदाहरणम् । अधुना सुभद्रावृत्तान्तमुदीर्यते ।। श्रीः ।।
। शीलपरिपालने सुभद्राकथानकम् ।। अत्थित्थ विउलदीवोदहीण लहुओ वि सव्वमज्झत्थो । सप्पुरिसु व्व सुवित्तो जंबुदीवु त्ति दीववरो ।।१।। तस्स य भारहवासे मज्झिमखंडे य अंगदेसम्मि । अलय ब्व पुरी चंपा चुजं बहुधणयकयसोहा ।।२।। तत्थ जियसयलसत्तू राया नामेण आसि जियसत्तू । कयदाणजलपवाहो सया वि नयपोरिससणाहो ।।३।। नीसेसनयरमित्तो जिणदत्तो वसइ तीइ सत्थाहो । सलिलेहिं सलिलरासि व्व विउलविहवेहिं अत्थाहो ।।४।। जिणदासीइ पियाए उयरसरोवरमंगलवाल ब्व । विणयाइगुणअमुद्दा वरतणया तस्स य सुभद्दा ।।५।। सुइसीलसञ्चनिलयाइ रूवलावन्नगुणमणुनाए । निवसइ जीइ सरीरे समगं धम्मो य कामो य ।।६।। तनियभत्तेणं सत्थाहसुएण बुद्धदासेणं । कीलंती निययघरे दिट्ठा सा अत्रया कन्ना ।।७।। तो तीइ रूवसोहग्गविब्भमेहिं स विब्भमियहियओ । चिंतइ अहो सणाहो इमो इमीए मणुयलोगो ।।८।। उत्तमवंसप्पभवा सगुणा नइ(?)सालिणी सुमज्झा य । धनस्स पाणिपणयं लहिज एस्सा धणुलय ब्व ।।९।। इय चिंतंतो पत्तो तम्मयहियओ स मंदिरे नियए । संपेसिया य वरगा तेण तया सिट्ठिणो सविहे ।।१०।। भणिया य तेण ते नणु समाणकुलरूवजुब्बणधणाण । उचिउ छिय संबंधो वत्तव्वं किं तु इह किंपि ।।११।। नियनियकुलागएहिं विरुद्धधम्मेहिं वासियमणाणं । एयाण कह णु पीई घडिज पडिकूलचिट्ठाणं ।।१२।। तीए य विणा धम्मत्थकामनिव्वाहहेउभूयाए । मिहुणाण मणहराण वि विडंबणा चेव घरवासो ।।१३।। तम्हा विरुद्धधम्मस्स तस्स नियकन्नयं न देमि अहं । इत्थत्थे सयणेहि न रूसियव्वं मणागपि ।।१४।। इय सोउं सो चिंतइ कवडेण वि जा मए न जिणधम्मो । पडिवन्नो ताव इमाइ संगमो दुल्लहो मज्झ ।।१५।। तो सो अलक्खिओ छिय जिणसमणोवस्सयंमि संपत्तो । वंदित्तु भावसारं च भणिउमेवं समारद्धो ।।१६।। भयवं निम्विन्नमिमं इमाउ भवभमणओ मणं मज्झ । ता पसिऊण निवेयह जिणधम्मं निम्मलं निययं ।।१७।। जह तेण तरंडेण व तरिऊण भवोदहिं अगाहं पि । वश्यामि मुक्खदीवं तुम्हामणुग्गहेणाहं ।।१८।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org