________________
२०४
हितोपदेशः । गाथा-१८५ - शीलप्रतिपालने सुदर्शनकथानकम् ।।
कहनु कुजा सामनं जो कामे न निवारई । पए पए विसीयंतो संकप्पस्स वसं गओ ।।०८।। वत्थगंधमलंकारं इत्थीओ सयणाणि य । अच्छंदा जे न भुंजंति न से चाइ त्ति वुअइ ।।८९।। जे य कंते पिए भोए लद्धे वि प्पिट्ठि कुबई । साहीणे चयइ भोए से हु चाइ त्ति वुझइ ।।१०।। समाइ पेहाइ परिव्वयंतो सिया मणो निस्सरई बहिद्धा । न सा महं नोवि अहं पि तीसे इसेव ताओ विणइज रागं ।।११।। आयावयाही चय सोगमलं कामे कमाही कमियं खु दुक्खं । छिंदाहि दोसं विणइज्ज रागं एवं सुही होहिसि संपराए ॥९२।। पक्खंदे जलियं जोइं धूमकेउं दुरासयं । नेच्छंति वंतयं भोत्तुं कुले जाया अगंधणे ।।१३।। धिरत्थु ते जसोकामी जो तं जीवियकारणा । वंतं इच्छसि आवेउं सेयं ते मरणं भवे ।।१४।। अहं च भोगरायस्स तं च सि अंधगवन्हिणो । मा कुले गंधणा होमो संजमं निहुओ चर ।।१५।। जइ तं काहिसि भावं जा जा दिच्छसि नारीओ । वायाइद्धो ब्व हढो अट्ठिअप्पा भविस्ससि ।।१६।। तीसे सो वयणं सुद्या संजयाइ सुभासियं । अंकुसेण जहा नागो धम्मे संपडिवाइओ ।।९७।। एवं करिति संबुद्धा पंडिया पवियक्खणा । विणियदृति भोगेसु जहा से पुरिसुत्तमु त्ति ।।१८।। गंतूण जिणसयासे आलोएऊण निययदुअरियं । रहनेमिमुणिसीहो निहुओ सामन्त्रमणुचरिउं ।।१९।। समए य घाइकम्मक्खएण उवलद्धकेवलालोओ । कयकियो स महप्पा सासयठाणं समणुपत्तो ।।१००।। राजीमत्यपि सङ्कटेऽतिविकटे निर्वाह्य शीलं तथा, निर्व्याजव्रतवारिणा च सुचिरं प्रक्षाल्य चेतोमलम् । शुक्लध्यानधनञ्जये ज्वलितवत्याधाय कर्मेन्धनम्, लब्ध्वा केवलमाससाद पदवीमद्वैतसौख्यास्पदाम् ।।१०१।। व्याहृतं राजीमत्युदाहरणम् । अधुना सुदर्शनोपाख्यानमुच्यते ।। श्रीः ।।
॥ शीलप्रतिपालने सुदर्शनकथानकम् ।। अस्त्यङ्गविषयवसुधा - सुधांशुवदनाललाटिकाप्रतिमा । चम्पेति पुरी तस्यां दधिवाहनभूपतिरतीन्द्रः ।।१।। प्रथितप्रियप्रसादादपरसपत्नीजनात् सदाप्यभया । परलोकादप्यभया नाम्नाप्यभया प्रिया तस्य ।।२।। निःशेषपौरमुख्यः श्रेष्ठी तत्राभवद् ऋषभदत्तः । अन्वितसंज्ञा चासीदर्हदासी प्रिया तस्य ।।३।। भृतकोऽभूत् तद्गेहे सुभगः स प्रतिदिनं वने गत्वा । चारयति तस्य महिषी: सुखेन निर्वहति तद्वृत्त्या ।।४।। स कदापि दन्तवीणावादनविद्यागुरौ तुषारत्तौ । सह महिषीभिः प्रविशन् प्रदोषसमये पुरीमध्यम् ।।५।।
8. तुला - ८८ त: ९९ पर्यन्तानि श्लोकानि दशवैकालिकसूत्रे श्रामण्यपूर्विकाध्ययने गाथा-१-११ ।।
9. हढो वनस्पतिविशेष: उत्तराध्ययनसूत्र - अ. २२/४४ गाथामध्ये वाया इद्धो व्व हढो पाठः । दशवैकालिकश्रामण्यपूर्विकाध्ययनस्य गाथा-९ मध्ये वायाविद्ध व्व हडो पाठः ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org