________________
हितोपदेशः । गाथा - १८३, १८४, १८५ - शीलस्य दुष्पाल्यता ।। शीलप्रतिपालने दृष्टान्ताः ।
यमिनां मनसि निःसपत्नमेतस्या विलसनमिति ।। १८२ ।। अजिह्मब्रह्मव्रतोपनिषन्निष (ष्प) न्नमतीनेवं पुनः स्तौति -
दुद्धरमयरद्धयभिल्ल - भल्लिसल्लियमणे जणे जाण । भिन्नं न सीलकवयं अवयंसा ति चिय जयस्स ।।१८३ ।।
दुर्द्धरः सुरासुरैरपि दुर्वारो यो मकरध्वजः पुष्पधन्वा स एव विचित्र पत्रावलीवलयितकुचशैलनिलयकान्ताकान्तारावनिनित्यनिवासदुर्ललितत्वेन भिल्ल इव भिल्लस्तस्य भल्लयः पक्ष्मलाक्षीकटाक्षश्रेणयः, ताभिः शल्यितमनसि विद्धहृदि जने चराचरे, येषामुदग्रवैराग्यतरङ्गितचेतसां शीलमेव ब्रह्मवपुः पालनप्रवणत्वेन कवचं कङ्कटं न भिन्नं, त एवाऽस्य ससुरा - ऽसुर-नरस्य जगतोऽवतंसा मण्डनानि, तैरेव भुवनमिदं भ्राजत इति ।। १८३ ।।
अथ किमेवंविधाः पुमांसः केऽपि जगत्यभूवन्न वेत्याशङ्क्याह -
स पहीणरागा भयवंतो आसि इत्थ तित्थयरा । तयणुगुणो तेसि जओ पयासए संघसंताणो । । १८४ । ।
सत्यं निःसंशयमिहास्मिन् जगति भगवन्तः परमैश्वर्यसंपन्नलयास्तीर्थकृतः प्रहीणरागाः प्रक्षीणप्रेमाणोऽभूवन् । यत् तेषां सङ्घसन्तानस्तदनुगुणः प्रतनुरागः प्रकाशते सर्वत्र प्रकटमेवोपस्तूयेत ।। १८४ ।।
तमेव दर्शयति -
सुव्वंति थूलभद्दो रायमई तह सुदंसणो सिट्ठी ।
सुस्साविया सुभद्दा तंमि इमे सीलदिट्टंता । । १८५ ।।
१९५
तस्मिन् अर्हतां सङ्घसन्ताने अमी प्रोच्यमानस्वरूपाः शीलप्रतिपालने दृष्टान्ताः समये श्रूयन्ते । कथम् ? स्थूलभद्रः साधुषु । साध्वीषु च राजीमती । श्रावकेषु सुदर्शन श्रेष्ठी । श्राविकासु च सुभद्रेति उपलक्षणं चैते यावदेवम्प्रकाराः किलान्येऽपि भूयांसोऽभूवन्निति विविधसंविधा[न] कपवित्रं च श्रीस्थूलभद्रस्वामिनश्चरित्रमतस्तत् सामस्त्येनावश्यकचूर्ण्यादिग्रन्थेभ्योऽवसेयम्, इह तु शीलपालनदृष्टान्तमात्रमेव सङ्घटयिष्यते । तथाहि -
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org