________________
१८८
हितोपदेशः । गाथा-१६९ - जिनबिम्बकारककुमारनन्दीसुवर्णकारकथानकम् ।।
आमरणन्तं एवं परपेसत्तं उवट्ठियं इन्हेिं । ही कह निव्वाहिस्सं कस्स व पुरओ निवेइस्सं ।।५७।। इय पलवंतो अअयसुरेण आसासिओ इमो एवं । मित्त ! अइक्वंतपयत्थसोयणे को णु परमत्थो ।।५८।। एयमिह पत्तयालं खत्तियकुंडंमि वञ्च तं नयरे । तत्थ य पासायवडिंसयस्स वरचित्तसालाए ।।५९।। सव्वालंकारफुरंतकंतदेहं पि निग्गहियमोहं । गिहवासगयं पि विमुक्कसयलघरकजवावारं ।।६०।। सिद्धत्थपत्थिवसुयं पिच्छसु पच्छिमजिणं महावीरं । भावजइत्तेण ठियं उवरोहा जिट्ठबंधुस्स ।।६१।। सम्मं विभाविऊणं एगमणो तस्स सामिणो रूवं । जहदिटुं कुणसु तुमं चंदणकटेण लद्वेण ।।६२।। तस्स पभावेण भवंतरंमि लहिउं सुदुल्लहं बोहिं । वियरसु भवुब्भवाणं दुक्खाण जलंजलिं मित्त ! ।।३।। अंगुट्ठपमाणं पि हु परमिट्ठीणं विणिम्मियं बिंबं । तिरिनरयगईण धुवं रंभइ रुंदाणि दाराणि ।।६४।। दोगचं दोहग्गं कुमाणुसत्तं कुदेवभावं च । सुहभावेणं जिणबिम्बकारिणो मित्त ! न लहंति ।।६५ ।। ता सजसु इह कज्जे तुमं पि इइ विजुमालिणं भणिउं । अझुयसुरो सठाणे संपत्तो दित्ततेइल्लो ॥६६।। खत्तियकुंडग्गामे हासपहासापई तओ गंतुं । पिच्छइ पणमइ भत्तीए धम्मज्झाणट्ठियं वीरं ।।६७।। निउणं निरूविऊणं जगगुरुणो तं तहाविहं रूवं । हरियंदणदलममलं लेइ महाहिमवओ तयणु ।।६८।। निम्मवइ चारुरूवं पडिमं जीवंतसामिणो तेण । अछेइ कंठदेसम्मि दिव्यमंदारमालाए ॥६९।। अह अन्नचंदणेणं संपाडइ संपुडं स निविवरं । ठावेइ तत्थ देवाहिदेवपडिमं पयत्तेण ।।७०।। करकलियसंपुडो जाव जलहिमग्गेण एइ ता नियइ । आछम्मासं उप्पायभमिरमेगं महाजाणं ।।७१।। उवसंहरिऊण तओ उप्पायं झत्ति दिव्वसत्तीए । गयणगएणं भणिओ पोयवई तेण तियसेण ।।७२।। भो भो भमिरं एवं कुलालचक्कं व पवहणं तुज्झ । संठवियं ताव मए तुम पि नणु कुणसु मह वयणं ।।७३।। गिन्हसु संपुडमेयं वश्वसु देसं च सिंधुसोवीरं । तत्थ पुरे वीयभए रायपहे संठविय एयं ।।७४।। उग्घोसणं करिजसु लब्भइ देवाहिदेवपडिम त्ति । गिन्हेइ सायरं जो तस्स तए अप्पणिज्जमिणं ।।७५।। न य भायव्वं तुमए एयस्स पभावओ जलहिमग्गे । खेमेण तुमं गमिहसि लहिहसि लाभं च जहइ8 ।।७६।। सो वि हु महापसाओ त्ति जंपिरो संपुडं पडिच्छेइ । सीसेण जोडियकरो विनवइ इमं च तं तियसं ।।७८।। तुज्झ पसाएण मए तियसुत्तम ! परमकारुणिय ! एसो । उप्पायमहापलओ लीलाए लंघिओ अज ।।७८।। ता नाह ! तुहाएसं संपुडविसयं तहेव विरइस्सं । अनो वि मज्झ दिजउ नियस्स पेसस्स आएसो ।।७९।। भणियं च पंचसेलाहिवेण तुह हुंतु सिवयरा मग्गा । संपुडगहणेण तए सव्वं पि हु मज्झ नणु विहियं ।।८।। इय तं विसजिऊणं तियसो संपट्ठिओ निययदीवं । वणिओ जलहिमुल्लंघिऊण कुसला तडं पत्तो ।।८१।। गंतूण य वीयभए रायपहे संपुडं च ठविऊण । उग्घोसणाइ सव्वं तियसाइटें कयमिमेण ।।८२।। तावसभत्तो राया पत्तो य उदायणो सयं तत्थ । मिलिया य सइवकापिलमीमंसगसुगयदंसणिणो ।।८।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org