________________
१७०
हितोपदेशः । गाथा-१४८ - जिनवचनश्रवणफले चिलातीपुत्रकथानकम् ।।
इय वित्रत्तो करुणामहनवो तक्करेण तेण तया । सिरिवीरजिणो भयवं दयाइ से कहइ जइधम्मं ।।८८।। वित्रवइ पुणो एसो भयवं ! किमहंइमस्स धम्मस । जुग्गो न वत्ति साहसु भणइ जिणो भद्द ! जुग्गोऽसि ।।८९।। जइ एवं गिन्हिस्सं पव्वजं सामि ! तुम्ह पयमूले । अत्थि परं वत्तव्वं मह किंची सेणियनिवेण ।।१०।। जंपइ निवो पयंपसु नीसंकं भणइ तो इमो देव ! । निसुओ तुमए चोरो जो रोहिणिओ स एस अहं ।।११।। मुसियं सयलं पि पुरं तुज्झ मए तक्करस्स अवरस्स । संका वि न कायव्वा ता पेसह नियपहाणनरं ।।१२।। दंसेमि जेण लुत्तं पुव्वविलुत्तं तओ अणुनाओ । तुब्भेहिं सामिमूले करेमि निरवजपव्वजं ।।१३।। तोऽणुत्राओ रना अभओ कोउगपरेहिं पोरेहिं । अणुगम्मतो पत्तो रोहिणियाहिट्ठियं ठाणं ।।१४।। तत्तो सुसाणवणगिरि - निउंजपमुहेसु विसमदेसेसु । खित्ताइं निहाणाई दंसइ सोऽभयकुमारस्स ।।१५।। अभओ वि नायराणं जं जस्स समप्पए स तं तस्स । को तारिसाण लोभो पररमणीसु व परधणेसु ।।९५ ।। रोहिणिओ वि हु नियमाणुसाण कहिऊण वत्थुपरमत्थं । संबोहिऊण तो ते समागओ सामिपयमूले ।।९७।। अह सेणिएण कीरंत - सयलनिक्खमणसमयकायव्यो । पव्वइओ स महप्पा पयमूले भुवणनाहस्स ।।१८।। आरब्भ चउत्थाउ छम्मासं जाव तिव्वतवचरणं । दुक्कम्ममम्मनिम्मूलणाय सो कुणइ एगमणो ।।१९।। आराहिऊण समए दुहा वि संलेहणं स मुणिसीहो । मरणाराहणजुत्तो पत्तो तियसालयं विमलं ।।१००।। एकेन वाक्येन जिनोदितेन, विनाऽपि भावं श्रुतिसङ्गतेन । अवापदित्थं ननु रोहिणेयः, संपत्तिमापत्तिमपास्य दूरम् ।।१०१।। उदाहृतं रौहिणेयोदाहरणम् । अधुना चिलातीपुत्राऽऽख्यानमाख्यायते -
। जिनवचनश्रवणफले चिलातीपुत्रकथानकम् ।। कमलाविलासजुटुं धम्मेण नएण तह य परिपुढे । अत्थित्थ खिइपइटुं नामेण पुरं गुणगरिष्टुं ।।१।। तत्थासि जन्नदेवु त्ति माहणो माहणोचियाचारो । जस्स मणे दुव्वारो विलसइ विजाअहंकारो ।।२।। पयईई पचणीओ एसो जिणसासणस्स मूढप्पा । गुरुदेवधम्मनिंदा - परायणो गमइ दियहाई ।।३।। निसुणंति सया मुणिणो निंदं खिसं च तस्स वयणाओ । अन्नाणु त्ति उविक्खंति खंतिगुणकणयकसवट्टा ।।४।। वारिजंतो वि गुरूहिं अन्नया तत्थ खुड्डगो एगो । समुवडिओ विवाए तेण समं पञ्चणीएण ।।५।। जाया तत्थ पइन्ना हारइ जो इत्थ वयणरणरंगे । सो तस्स होइ सीसो रायाएसो इमो तत्थ ।।६।। तत्तो य सहानाहे सब्भेसु य वायमंडवठिएसु । वाइपडिवाइणो ते कयपक्खपरिग्गहा दो वि ।।७।। लग्गा उग्गाहेउं अखलियललियाइ दिव्ववाणीए । दीसंता विउसेहिं विम्हयविप्फुल्लनयणेहिं ।।८।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org