________________
हितोपदेशः । गाथा-१३४ - सुपात्रदाने चन्दनबालाकथानकम् ।।
१५५
दिढेसु य पण्णेसु मंजिट्ठापट्टसुत्तपमुहेसु । भणइ निवो सत्थाहं इत्तियमित्तं चिय किमेयं ।।१७४।। वीमंसिऊण सम्मं साहिजा सत्थवाह मह रजे । जं सुंकचोरियाए दंडो पाणेसु अइचंडो ।।१७५ ।। अनह न विनविजइ जीवियकामेहिं देव ! देवस्स । इय तेणुत्ते जुत्ता कारणिया पत्थिवेणेवं ।।१७६।। जइ एवं ता मुंचह इमस्स नणु सञ्चवाइणो भो भो । दाणद्धं परिभावह ते य भंडाणि अइनिउणं ।।१७७।। मुणियनिवमाणसेहिं निउणं तो तेहिं मग्गमाणेहिं । लक्खियमसारभंडेसु गोवियं सारभंडवयं ।।१७८।। पयडीकयं च पुरओ निवस्स तो सो वि सत्थवाहं तं । कोपानलपजलिओ बंधावइ तक्करं व पुरो ।।१७९।। तत्थेव य पंचउलं संठविउ गिन्हिउं च सममयलं । पत्तो पमुइयचित्तो निययावासं महीनाहो ।।१८०।। तत्थ य बंधे मोआविऊण भणिओ निवेण सत्थाहो । उवलक्खसि भद्द ! ममं ति विनवइ अह सो वि ।।१८१।। तिहुयणपयडपयावं देवं दिवसेसरं भवंतं च । को न मुणइ भणइ निवो पुच्छामि अहं नणु विसेसं ।।१८२।। सुमरामि नाह नाहं इय वुत्ते तेण झत्ति नरनाहो । पयडेइ देवदत्तं तं दटुं तयणु अयलो वि ।।१८३।। लजाइ परिभवेण य भएण आलिंगिओ स जुगवं पि । संखुद्धमणो बाढं निवेण आसासिओ एवं ।।१८४।। आसि तए जं भणियं उवयरियव्वं तए वि समयम्मि । सो एसो नणु समओ उवयारो पाणदाणं ते ।।१८५।। अह जायहिययसुत्थो सत्थाहो पत्थिवस्स चलणेसु । सीसं निवेसिऊणं एवं भणिउं समारद्धो ।।१८६।। अमुणियनिययपमाणेण जंमए देव ! तुज्झ अवरद्धं । सीहस्स सियालेण व तंखमसु दयाइ मह इन्हेिं ।।१८७।। फलियं तं तइय छिय पावं मह जं निवेण नयराओ । निव्वासिओ लभिस्सं तुमए तुढे पवेसमहं ।।१८८।। अह सो सम्माणेउं मुक्को करुणायरेण नरवइणा । निययपहाणनरेहिं पवेसिओ तह य उज्जेणिं ।।१८९।। इय निव्वूढपइनो कयन्त्रुचूडामणी नरवरिंदो । पालेइ मूलदेवो जिणिंदधम्मं च रजं च ।।१९०।। सहायशून्योऽप्यतिनिर्द्धनोऽपि, विपत्पयोधौ पतितोऽप्यगाधे । सुरेन्द्रराज्योपममाप राज्यं सत्पात्रदानादिति मूलदेवः ।।१९१।। कथितं मूलदेवाख्यानकं । साम्प्रतं चन्दनबालोपाख्यानमुच्यते ।। श्रीः ।।
॥ सुपात्रदाने चन्दनबालाकथानकम् ।। अस्तीह वत्सनीवृति कौशाम्बीत्यभिधया पुरी प्रवरा । तस्यां च शतानीको नृपतिर्निर्जितपरानीकः ।।१।। मृगनयनसदृशनयना मृगलाञ्छनबिम्बतुल्यवरवदना । सन्मार्गमार्गणरता तस्याऽस्ति मृगावती देवी ।।२।। सर्वोपधाविशुद्धः सुबुद्धिनामाऽस्ति भूपतेः सचिवः । आनन्दितपतिहृदया नन्दानाम्नी प्रिया तस्य ।।३।। अलकायामिव धनदस्तत्रापरिमितधनो धनः श्रेष्ठी । मूलं संसृतिवल्लेर्मूलेति सधर्मिणी तस्य ।।४।। क्षितिदयितसचिवपत्न्योस्तयोमिथः स्नेहराग इव हृदये । प्रससार जैनधर्मे नीलीरागोपमो रागः ।।५।। अवनादवनिपतेर्मन्त्रबलान्मन्त्रिणश्च तद्राज्यम् । अकुतोभयसंचारं दिने दिने प्रववृधेऽभ्यधिकम् ।।६।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org