________________
हितोपदेशः । गाथा-१३४ - सुपात्रदाने मूलदेवकथानकम् ।।
तत्ततं दणं अब्भपीयूसवुट्ठिमिव तुट्ठो । वियसंतनयणनलिणो एवं चिंतेउमारो ।। १२० ।। चिंतामणिकामगवी - सुरतरुणो वि हु कयाइ लब्धंति । भोयणसमए लब्भइ न उणो एयारिसं पत्तं । । १२१ ।। तावसणं पि हु एवं मन्नामि महूसवं व अहमहुणा । पत्ते इमंमि पत्ते भवजलनिहिजाणवत्तम्मि । । १२२ ।। इय चिंतिऊण नमिऊण पायजुयलं लुलंतसीसेण । वित्रत्तो मुणिवसभो एवं सिरिमूलदेवेण ।। १२३ ।। भयवं ! जइ वि हु एए कुम्मासा तुम्ह अणुचियं दाणं । पसिऊण तह वि गिन्हह मह चेव अणुग्गहट्ठाए । । १२४ ।। तत्तो दव्वं खित्तं कालं भावं च मुणिय परिसुद्धं । पडिगाहइ तं पिंडं अरत्तदुट्ठो स मुणिसीहो । । १२५ ।। तो मुणिणाऽणुग्गहियं मन्त्रंतो चित्रपुत्रमप्पाणं । उल्लसियसुद्धभावो सो एवं भणिउमारद्धो । । १२६ ।। धन्नाणं खु नराणं कुम्मासा हुंति साहुपारणए । मुणिदाणरंजियमणा पभणइ गयणंमि अह देवी । । १२७ ।। पच्छद्धेणं मग्गसु जं रुइयं भद्द ! तो भणइ सो वि । गणियं च देवदत्तं हत्थिसहस्सं च रज्वं च ।। १२८ ।। एवं होउ त्ति पडिच्छिऊण देवी अदंसणं पत्ता | कुम्मासेहिं सेसेहिं पाणवित्तिं कुणइ सो वि ।। १२९ ।। वतो तुट्ठमणो कमेण बिन्नातडस्स सविहम्मि । सो देसियसालाए सुत्तो गंतूण रयणीए । । १३० ।। पिच्छइ पभायसमए पडिपुत्रं चंदमंडलं सुमिणे । मुंचंतममयवुट्ठि पविसंतं निययवयणंमि । । १३१ । । इययितं सुमिणं दिट्ठ एगेण देसिएण तहिं । अक्खंडखंडमंडग - लाहफलं कहियमियरेहिं । । १३२ । । फलियं च तस्स कत्थइ गिहत्थयणमहूसवम्मि पत्तस्स । तुट्ठो यवगूरलाभे वि उच्छवो अहव फेरुस्स । । १३३ । चितइ य मूलदेवो सुमिणं एयं न एयमित्तफलं । ता सुमिणपाढयाओ पुच्छिस्समहं फलमिमस्स । ।१३४ ।। इयं गंतुं बिन्नायडसविहुज्जाणम्मि सोऽणुकूलेइ । मालागारे कुसलो पुप्फावचयाइणा सम्मं ।।१३५।। गिन्हिय पुप्फफलाई तेहिंतो सुमिणपाढगगिहम्मि । गंतुं तं परिपूयइ पणमइ सुमिणं च साहेइ । । १३६ ।। सो वि चमक्कियचित्तो तं पभणइ सोहणे मुहुत्तम्मि । सुमिणफलं साहिस्सं परिणसु ता कन्नगं मज्झ । । १३७ ।। सो भइ ताय ! अन्नायसीलकुलपोरिसाण संबंधो । न हु जुत्तो तेणुत्तं गुणेहिं तुह साहियं मज्झ ।। १३८ ।। इय पुणरुत्तं भणिएण तेण कन्ना इमस्स परिणीया । कहियं च सुमिणयफलं सत्तदिणब्धंतरे रज्ज्वं ।। १३९ ।। तत्थेव तओ तुट्ठो चिट्ठतो पंचमंमि दिवसम्मि । गंतुं तडागतीरे सुत्तो सहयारतरुमूले । । १४० ।। अह तम्मि चेव दिवसे दिव्ववसा सन्निवायदोसेण । पत्तो समवत्तिपुरं पुरनाहो तत्थ निरवच्चो ।। १४१ ।। अहिसित्ताणि य दिव्वाणि तयणु करितुरयछत्तपभईणि । पत्ताइं भमंताई मूले सिरिमूलदेवस्स ।।१४२।। गुलगुलियो गयराओ हएण हेसारवो तहिं विहिओ । पत्तं सिरंमि छत्तं ढलियाओ चामराओ सयं । ।१४३ ।। गहिऊण कणयकलसं अहिसित्तो करिवरेण सो सीसे । सिरिमूलदेवकुमरो ठविओ नियपिट्ठिभागंमि । । १४४ । अह पंचसद्दपडिसद्द - सवणसंखुद्धसयलरिउचक्को । सुरराउ व्व पविट्ठो पुरम्मि वररिद्धिदुद्धरिसो ।।१४५ ।। विट्ठो य सहाए मणिमयसीहासणे इमो जाव । ताव गयणंमि जाया दिव्वा एवंविहा वाया । । १४६ ।।
Jain Education International 2010_02
For Private & Personal Use Only
१५३
www.jainelibrary.org