________________
हितोपदेशः । गाथा-१३४ - सुपात्रदाने मूलदेवकथानकम् ।।
१५१
इय भणिय मूलदेवो तहेव चेडीमुहेण आणत्तो । गिन्हेइ सो वि मुणिउं उच्छृणि सुछित्तजायाणि ।।७।। छित्तूण मूलपत्ताणि पव्वसंधीउ तयणु तच्छित्ता । अंगुट्ठपवमाणाणि कुणइ खंडाणि एएसिं ।।७१।। चाउजायगपरिवासियाणि काऊण ताणि निक्खवइ । अहिणवसरावपुडए उवरिं मुदं च से देइ ।।७२।। पेसइ हत्थे चेडीइ देवदत्ता य जंपए तत्तो । पिच्छसु अंब ! विसेसं सुवन्नरीरीण' व इमेसिं ।।७३।। तो ताडिय व्व सीसंमि दूमिया वजनिट्ठरा अजू । चिंतइ निद्धणमेयं निव्वासिस्सं कह गिहाओ ।।७४ ।। अह एगंते अयलेण मिलिय गुरुरोसकलुसिया एसा । इणमिणमो कायव्वं तुमए एवं ति मंतेइ ।।७५ ।। तो गंतूणं अयलोवि देवदत्ताइ सह विणोएहिं । खणमासिऊण पभणेइ देवदत्ते वयं गामे ।।७६।। अमुगम्मि सत्रिवेसे विसेसकजेण नणु गमिस्सामो । होही कालक्खेवो किञ्चिरो तत्थ अम्हाणं ।।७७।। अह हरसिया वि किर दूमियव्व सा भणइ देव ! तुब्भेहिं । कायन्वो न विलंबु त्ति सरलहियया विसजेइ ।।७८।। साहु पउत्थो अयलु त्ति तुट्ठचित्ताइ देवदत्ताए । नीसंकं वासगिहे पवेसिओ मूलदेवो वि ।।७९।। सच्छंदं जा विलसइ तेण समं ताव कुट्टिणिपउत्तो । भडचडयरेण महया अयलो वि हु तत्थ संपत्तो ।।८।। दट्ठण य तं इंतं पल्लंकतलम्मि गोविओ तीए । सहस त्ति मूलदेवो न पत्तकालं तहिं अनं ।।८१।। आगंतूणं अयलो उवविट्ठो तम्मि चेव पल्लंके । धुत्तो तले निलुक्को अक्काए सनिओ तस्स ।।८२।। भणियं च सत्थनाहेण देवदत्ते निमित्तमासज्ज । अम्ह न जायं गमणं परिस्समो तह वि अंगेसु ।।३।। ता पगुणेसु समग्गं मजणसामग्गियं ति तेणुत्ते । सव्वं पि उवट्ठवियं निमेसमित्तेण दासीहिं ।।८४।। अह भणइ देवदत्ता सत्थाहं इत्थ न्हाणवीढम्मि । कुणह पसायं जेणं कीरइ अंगेसु अब्भंगो ।।८५।। सो भणइ देवदत्ते ! इत्थ ठिओ चेव अज मजिस्सं । पभवइ जेण न एयं अनिमित्तक्किओवणयं ।।८।। दूसेसि कीस वरदेवदूस - भूसियमरालदलतूलिं । को एस असग्गाहु त्ति तीइ वुत्तो पुणो भणइ ।।८७।। आणानिद्देसकरे ममाइ उव्वहसि कीस किविणत्तं । रयणागरंमि मित्ते लवणस्स कहं असंपत्ती ।।८८॥ अंनाइ विलसियमिणं नूणं सयलं ति मुणियतत्ता वि । पडियारमपिच्छंती तुन्हिक्का चेव सा ठाइ ।।८९।। पारद्धा मजेउं अयलो अयलासणो तहिं चेव । खलिमलजलेहिं चंडु व्व खवलिओ मूलदेवो वि ।।१०।। वियलियसयलोवाओ वारीपडिउ व्व तयणु गयराओ । नियवसणोवहयमई सो धुत्तो चिंतये तत्तो ।।११।। "कोऽर्थान् प्राप्य न गर्वितो विषयिणः कस्याऽऽपदोऽस्तं गताः, स्त्रीभिः कस्य न खण्डितं भुवि मनः को नाम राज्ञां प्रियः । कः कालस्य न गोचरान्तरगतः कोऽर्थी गतो गौरवम् को वा दुर्जनवागुरासु पतितः क्षेमेण यातः पुमान्।।१२।।"
13. रीरी - धातुविशेष, पीतल इति भाषायाम् । - सुपा. १४२ । कुमा. प्रा. ११ । - पाइय स. म. पृ. ७१३ ।। 14. 'मात्रे' इत्यर्थः ।
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org