________________
हितोपदेशः । गाथा - १३४ - सुपात्रदाने मूलदेवकथानकम् ।।
महिमानं सुराश्चक्रुस्तस्यां सिद्धतनौ तदा । ततः प्रभृति तीर्थं तत् प्रयाग इति गीयते । । १३३ । । पुष्पचूलाऽपि पर्यायं केवलस्याऽनुपाल्य सा । शेषकर्म्मक्षयादन्ते प्रपेदे परमं पदम् ।। १३४ ।। पुष्पचूलाचरित्रस्याऽनुवादोऽयं मया कृतः । नाऽऽर्यालाभोपभोगाय ग्राह्यमालम्बनं त्वदः ।। १३५ ।। अपवादपदेऽपि पुष्पचूला, विरचय्येति सुपात्रदानमेतत् ।
अलभत परमं पदं तद्, अन्यैः सविशेषयतनीयमत्र दाने ।। १३६ ।।
उदीरितं पुष्पचूलोदाहरणम् । इदानीं मूलदेवाख्यानमभिधीयते । । श्रीः ।।
।। सुपात्रदाने मूलदेवकथानकम् ।।
अत्थित्थ गोsविस विसयाण सिरोमणिम्मि वरनयरं । नयरंजियपोरजणं जणसुहयं पाडलीपुत्तं ॥ १ ।। तत्थ य खत्तियतणओ विणयाइगुणेहिं संघडियपणओ । मूलं कलालयाणं निवसइ सिरिमूलदेव त्ति ।।२।। छेएस छइल्लो विउसो विउसेसु तह भडेसु भडो । वाईसु धाउवाई विडो विडेसुं नडेसु नडो ||३|| चंदु व्व कलंकेण भुयंगसंगेण चंदणतरु व्व । जूयवसणेण दूरं स दूसिओ पयइसुहओ वि ।।४ ।। खरकोमलवयणेहिंपिउणा भणिओविमुयइन हुजूयं । अवमाणिओतओ सो न गंजणाकम्मस्सवसणाओ ।। ५ ।। तत्तो अभिमाणधणो विणिग्गओ सो पुराउ सुत्रमणो । सयलरसरायहाणि पत्तो य कमेण उज्जेणि ॥६॥ तत्थ य वामणरूवं काउं गुलियापओगओ लोए । विम्हयमुप्पायंतो विविहविणोएहिं विलसेइ ।।७।। निवसइ य तत्थ वररूवलडहलायन्नललियविन्नाणा । गणिया य देवदत्ता ऊसियपत्ता सजाईए ।।८।। सा वेसत्तं पत्ता वि कम्मवसओ अणिदियायारा । गुणरागिणी य पडिवनवच्छला पयणुला (लो) भा य ।।९।। अह कयगवामणो सो दंसेउं तीइ निययकोसलं । अविदूरम्मि पयट्टो गाएउं तुंबरु व्व सयं ।। १० ।। मुच्छंतीसुं पडुगामरागघणमुच्छणासु सुइजुयले । सहस त्ति देवदत्ता विहियचित्ता भणइ चेडिं । । ११।। को एस मंजुघोसो जो गाएइ मुणिय साहेसु । विन्नत्तं तीइ तओ सामिणि । सो एस वामणगो । । १२ ।। अह माहवियं नामेण खुज्जचेडिं तयंतिए एसा । पेसइ आणयणत्थं अब्भत्थइ सा वि तं गंतुं ।। १३ ।। तो भइ मूलदेवो गच्छ तुमं नाहमागमिस्सामि । को वेसासुं सज्जिज्ज संभलीपरवसठिईसुं ।। १४ ।। गंतुं परिवत्तंती सयलकलाजलहिपारगेणिमिणा । अप्फालिऊण सहस त्ति सरसदेहा इमा विहिया । । १५ ।। तो तस्स वइयरंमी विनत्ते तीइ देवदत्ता वि । सविसेसविम्हियारं भणेइ जह तह सणमे... ? ।।१६ ।। घणचाडुकोडिघडणाहिं कहवि अब्भत्थिऊण उवणीए । तो तम्मि देवदत्ता पडिवत्तिमकित्तिमं कुणइ ।।१७।
!
१४८
9. छइल - (दे ) विदग्ध, चतुर, होशियार इति भाषायाम् । 10. गंजण - गञ्जन - अपमान, तिरस्कार इति भाषायाम् ।
Jain Education International 2010_02
For Private & Personal Use Only
10
- प्रा. ल. ना. । कुमा. च. ।।
वज्जा । पा. स. म. पृ. २८२ ।।
www.jainelibrary.org