________________
हितोपदेशः । गाथा-१३४ - सुपात्रदाने पुष्पचूलासाध्वीकथानकम् ।।
१४५
श्रुत्वा भगवतो भूप - स्तत्रस्थान् अनिकासुतान् । प्रधानपुरुषैर्भक्त्या निजावासमनाययत् ।।५३।। धृत्वा काण्डपटछनां पुष्पचूलामिलापतिः । तेभ्योऽपि पूर्ववत्रत्वा पप्रच्छ नरकस्थितिम् ।।५४।। यथा साक्षात्कृताः स्वप्ने नरका: पुष्पचूलया । तथैव पुरतस्तस्य मुनीन्द्रेण निवेदिताः ।।५५।। प्रणिपत्य ततः सूरिं पुष्पचूला चमत्कृता । व्यजिज्ञपदमी स्वामिन् ! किं मयेव त्वयेक्षिताः ।।५६।। जगाद भगवान् भद्रे ! भद्रमस्तु जिनागमे । त्रिलोकी यद्बलादेवं करस्थेव विभाव्यते ।।५७।। संवादिवचनं सूरिं प्रीतचित्तः क्षितीश्वरः । सगौरवं नमस्कृत्य विससर्ज कृताञ्जलिः ।।५८ ।। अथ पुष्पवतीदेवः स तथैव निशान्तरे । मणिस्तोमविनिर्माण - विमानचयबन्धुरान् ।।५९।। शिरःपरिसरप्रेङत् - पताकाप्रकाराञ्चितान् । रत्नतोरणतेजोभिः सम्भृतत्रिदशायुधान् ।।६०।। जात्यजाम्बूनदच्छेद - छायकायलसत्सुरान् । अम्लानसुमनोदाम - सारसौरभसम्भृतान् ।।१।। सङ्कल्पानन्तरोद्भूत - नूतनाश्चर्यबन्धुरान् । दिव्यसङ्गीतकासक्त - शक्रसामानिकाऽमरान् ।।६२।। ससम्भ्रमनमन्मौलि - मणिमालामिलत्क्रमैः । सूचितावसरं देवैः सेव्यमानदिवस्पतीन् ।।३।। दर्शयामास च स्वर्गान् अनर्गलसुखास्पदान् । स्वप्नान्त: पुष्पचूलायै साऽपि भत्रे शशंस तान् ।।६४।। अनिर्णीते पुरेवाथ तस्मिन्नर्थे कुतीर्थिकः । अनिकातनयाचार्यान् पुन: पप्रच्छ पार्थिवः ।।६५।। निवेदिते श्रुतबलात् स्वःस्वरूपे तथैव तैः । व्यजिज्ञपदिदं भक्त्या पुष्पचूला कृताञ्जलिः ।।६६।। भगवन् ! कर्मणा केन गम्यते नरकावनौ । केन वा गम्यते नैव प्रसीदाऽऽदिश मे प्रभो ! ।।६७।। अथोवाच मुनीन्द्रस्तां शृणु वत्से ! यदीच्छसि । प्ररूढगाढमिथ्यात्वाः सत्त्वाः संसृतिसंश्रिताः ।।६८।। सदैवातुच्छमूर्छाला: सावद्यारम्भिणः सदा । निसर्गनिर्दयाः किं च पञ्चेन्द्रियवधे रताः ।।६९।। मद्यमांसाशिनः क्रूराः परद्रव्यापहारिणः । अब्रह्मनिरताः पापाः पतन्ति नरकावटे ।।७०।। ये तु तत्त्वत्रयोबुद्ध - श्रद्धानाः शुद्धचेतसः । निःशेषदोषनिर्मुक्ते सक्ताः सर्वज्ञशासने ।।७१।। अमुक्तसन्निधानाश्च दयादयितया सदा । तथ्यपथ्यप्रियालापा: पर्यस्तेन्द्रियचापलाः ।।७२।। पीतसन्तोषपीयूष - शान्तलोभदवार्चिषः । लोकधर्मविरुद्ध च कृत्यजाते पराङ्मुखाः ।।७३।। पापाश्रवेभ्यो विरता निरताः सर्वसंवरे । मोक्षाभिलाषिणो भद्रे ! निपतन्ति न दुर्गतौ ।।७४।। विकस्वरविवेकायास्तत्तवापि हि साम्प्रतम् । श्वभ्राभिनन्दिनि भवे रतिः कर्तुं न साम्प्रतम् ।।७५।। तरङ्गतरला सम्पदायुर्वायुवदस्थिरम् । सुरचापोपमं रूपं करिकर्णचलं बलम् ।।७६।। स्वप्नसङ्गमवत् प्रेम जरा नित्यमवारिता । अन्तकश्चान्तिकस्थोऽयं स्वहिताय यतस्व तत् ।।७७।। निशम्याऽथ यथार्थां तां पुष्पचूला गिरं गुरोः । अन्तस्तरङ्गितोदन - भववैराग्यभावना ।।७।। व्यजिज्ञपनृपं देव तव यद्यस्मि हृत्प्रिया । सत्यमेव तदा मह्यं प्रसादय मनःप्रियम् ।।७९।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org