________________
१३८
हितोपदेशः । गाथा-१३४ - सुपात्रदाने बाहुमुनिचरितम् ।।
अत्यन्तरौद्रपरिणामवशंवदेन, चित्तेन कोपकलुषेन विवेकशून्याः । कृत्वा वधं तनुभृतामतिमात्रपाप-भाराऽवरुद्धवपुषो नरकं पतन्ति ।।५१।। हिंसानुबन्धकदुरध्यवसायजुष्टां शिष्टैविंगर्हिततमां गिरमुगिरन्तः । कन्याद्यलीकवचनप्रचितोरुपाप - तापाः पतन्त्युचितमेव भवाब्धिमध्ये ।।५२।। विश्वस्तवञ्चनमनार्यधियो विधाय, मुष्णन्ति, हृष्टमनसः परवित्तजातम् । कालक्रमादुपनते विरसे फलेऽस्य, शोचन्ति भूरिभयभैरवगैरवस्थाः ।।५३।। अङ्गैरनङ्गशरजर्जरितैरुपेताः, कान्तासुखं विषयिणः समुपाचरन्ति । जानन्ति नैव नरकेषु सुदुस्सहाग्नि - संतप्तलोहललनापरिरम्भपीडाम् ।।५४।। मोहग्रहग्रहिलताकुलिता: कलत्र - पुत्रादिषु प्रतिकलं कलयन्ति मूर्छाम् । तत्प्रत्ययं च गुरुपातकमर्जयन्तो, यत् पर्यटन्ति भविनोऽत्र भवे न चित्रम् ।।५५।। ऐश्वर्यराज्यविषयादिषु तन्ममत्वं मुक्त्वा विपाकविरसेषु विशेषविज्ञाः ।
सज्ज्ञानदर्शनचरित्रपवित्रमेन - मात्मानमाशु विरचय्य शिवं श्रयध्वम् ।।५६।" इय देसणाइ पहुणो तक्खणवियलंतसयलपडिबंधा । सिरिवजनाहबाहु - प्पमुहा विनविउमारद्धा ।।५७।। सव्वमिणं नणु सचं उवइ8 जमिह तायपाएहिं । मुत्तव्यो एस भवो पभवो अइतिक्खदुक्खाणं ।।५८।। तो काऊण पसायं सासयसिवसुक्खहेऊभूयाए । नियदिक्खाइ भवाओ परितायह ताय ! इत्ताहे ॥५९।। इय भणिऊणंनियनिय - रजेसुनिवेसिऊणनियतणए । सयमवियपरिहरित्तातिणमिवतंरिद्धिपब्भारं ।।६०।। सिरिवजनाहचक्की बाहुनरिंदो सुबाहुपमुहा य । पंच वि सहोयरा ते जिणपयमूलंमि पव्वइया ।।६१।। अब्भत्थदुविहसिक्खामुणिधम्मे निम्मलम्मि अइदक्खा । जायातेअचिरेणवि सुचरियचरणव्वमुणिवसहा ।।६२।। जाओ य वज्जनाहो समग्गसुयसारबारसंगविऊ ! इक्कारसंगविउणो बाहुप्पमुहा य पुण चउरो ।।६३।। भयवं पि वयरसेणो नाउं नियमुक्खसमयमासनं । सिरिवजनाहमुणिपुंगवस्स गच्छं समप्पेइ ।।६४।। अह नामगोयवेयणिय - आउकम्मेसु झत्ति खीणेसु । सिद्धाणंतचउक्को, सिवमयलमणुत्तरं पत्तो ।।६५ ।। भयवं पि वज्जनाहो गच्छं पालेइ समयनीईए । निव्वासिंतो संसय-तिमिरं सूरु व्व भव्वाणं ।।६६।। तप्पायपउममूले बाहुप्पमुहा वि सम्ममुवउत्ता । पालिंसु पसमसारं सुसाहुधम्मं निरइयारं ।।६७।। सव्वाओ लद्धीओ तवप्पभावाओ तेसि जायाओ । मुक्खफलस्स य अहवा एसो कुसुमुग्गमो तस्स ।।६८।। कालक्कमेण थिरपरिणयंमि तत्तो चरित्तधम्ममि । सविसेससंजमुज्जम - समूसुओ बाहुमुणिवसहो ।।६९।। मुणिनाहवज्जनाहं सप्पणयं पणमिऊण विनवइ । भयवं ! इच्छामि अहं तुब्भेहिं अब्भणुनाओ ।।७०।।
___2. शिक्षा - ग्रहण-आसेवनरूपा ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org