________________
हितोपदेशः । गाथा-१२७, १२८ - अपवादपदे दानविधिः ।। श्रमणीनां दानविधिः ।।
१३३
सव्वत्थ संजमं संजमाउ अप्पाणमेव रक्खिज्जा । मुञ्चइ अइवायाओ पुणो विसोही न याविरई ।।१।। [ओघनियुक्ति गा. ४७]
॥१२४ ।।१२५।।१२६।। नन्वपवाददानविधिरयं भगवद्भिः स्वमतिविकल्पित एव, किं वाऽसौ सिद्धान्ते क्वाऽप्यस्तीति आशङ्क्याह - 'जं भणियं' - यत् यस्मादिदमागमे भणितम् -
फासुयएसणिएहिं फासुयओहासिएहिं कीएहिं ।
पूईकम्मेण तहा आहाकम्मेण जयणाए ।।१२७।। [ ] अनेन क्रमेणासंस्तरणे गीतार्थश्रमणोपासकः साधुजनं निर्वाहयति, तत्र प्रथमं तावत् प्रासुकैषणीयैराहारैरिति शुद्धो भङ्गः । तदलाभे प्रासुकावभासितैः सिद्धान्तभाषया याचितैरित्यर्थः । अयं पूर्वस्मात् सदोषः, याचितकालाभे तु क्रीतैर्मूल्यक्रीतैः, याचितकदोषात् क्रीतदोषोऽपि महान् । क्रीतैरपि निर्वाहमपश्यन् पूतिकर्म करोति, पूतिकर्मणाप्यनिर्वाहे आधाकर्मणाऽपि यतनया निर्वाहं करोति । किं बहुना ? योऽल्पप्रायश्चित्तो दोषस्तं तमुररीकरोति । सोऽयमागमप्रणीतो विधिरिति । उक्तं च -
संथरणंमि असुद्धं दुण्ह वि गिण्हंतदितयाणऽहियं ।
आउरदिटुंतेणं तं चेव हियं असंथरणे [निशीथ भा. गा. १६५०] ।।१२७।। मुनिजनदानविधिमेव निगमयन्नाह -
इय समणाणं दाणं समणीण वि एवमेव सव्वं पि ।
गीयत्थजणणिभइणीपणइणिपभिईहिं दावेइ ।।१२८॥ इति पूर्वोक्तप्रकारेण श्रमणानां दानमभिहितम् । साम्प्रतमेतदनुयायिनः श्रमणीक्षेत्रस्य द्वितीयस्य दानविधिमाह - 'समणीण वि एवमेव सव्वं पि' श्रमणीनामपि-साध्वीनामपि एवमेव
गाथा-१२७ 1.इयं गाथा दर्शनशुद्धिप्रकरणमध्ये - १२८ क्रमाङ्कः तथा अष्टकप्रकरणे २१/८ वृत्तिमध्ये ।।
छाया - संस्तरणेऽशुद्धं द्वयोरपि गृह्णद्ददतोरहितम् । आतुरदृष्टान्तेन तदेव हितमसंस्तरणे । तुला - भवेत्पात्रविशेषे वा कारणे वा तथाविधे । अशुद्धस्याऽपि दानं हि द्वयोर्लाभाय नाऽन्यथा ।
- द्वा. द्वा. १/२३ ।।
____ Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org