________________
हितोपदेशः । गाथा - १२४, १२५, १२६- अपवादपदे दानविधिः ।।
वासनया, न तु परोपरोधपरमत्सरित्वादिना । अत एव किंविशिष्टः ? 'सुद्धलेसुल्लसंतरोमंचो' शुद्धा निर्मला या लेश्या जीवपरिणतिस्तया समुल्लसद्रोमाञ्चः विनिर्यत्पुलकमुकुलः, विना हि वासनां प्रायो न खलु रोमोद्गमादिसंभवः । कथं ? उत्सर्गेण उत्सर्गपदमाश्रित्य । ननु यद्ययमुत्सर्गाश्रितो दानविधिस्तत् किमपवादाश्रितोऽपि कोऽपि विधिरस्तीति प्रस्तावयन्नाह - 'अववायपयंमि पुण एवं' अपवादपदे तु समुपस्थिते एवं वक्ष्यमाणप्रकारेण ददाति । । १२१ । । १२२ । । १२३ । । साम्प्रतं यत्रापवादावसरस्तान्येव निमित्तान्याह -
१३२
दुब्भिक्खडमरविड्डर - रोहगकंतारदेहगेलने । समुट्ठियंमि गीओ आभोयइ सपरगेहेसु । । १२४ ।। जइजणपाउग्गाई जहुत्तपुव्वुत्तवत्थुजायाणि । दुलहेसु परिहरंतो तरतमभावेण गुरुदोसे । । १२५ ।। गिन् पयणुदोसे तेसिं पि हु असइ अह मिगविउत्ते सुविवित्तंमि पसे जोचियं कुणइ जं भणियं । । १२६ ।।
एतेष्वपवादपदेषु गीतो गीतार्थः श्राद्ध एतदेतत् करोति । तत्र दुर्भिक्षम् अवमम्, डमरः कुतो - ऽपि हेतोः प्रकुपितदेवतादिजनितमशिवम्, विड्वरः स्वचक्रपरचक्रसमुत्थः, रोधो दुर्गादिजनितः, कान्तारो निर्मनुषारण्यसंक्रमः देहग्लानत्वं ज्वरातीसारादिजनितं वपुषोऽबलत्वम्, अस्मिन् कारणकलापे समुपस्थिते यतीनां मधुकरवृत्त्या निर्वाहमसंभावयन् स्वपरगेहेषु स्ववेश्मसु स्वजनादिवेश्मसु च यतिजनप्रायोग्यानि सिद्धान्तभाषया मुनिजनोपयोगीनि यथोक्तानि प्रासुकैषणीयस्वयोगनिष्पन्नानि पूर्वोक्तवस्तुजातानि भक्तपानादीनि विलोकयति, तेषु च नवकोटिविशुद्धेषु दुर्लभेषु सत्सु यतीनां संयमशरीरोपष्टम्भाय तरतमभावेन गुरुदोषाणि भक्तादीनि परिहरन् वर्जयन् गृह्णाति आद्रियते प्रस्तावान्मुनीनां दानाय । किंविशिष्टानि ? प्रतनुदोषाणि स्वल्पप्रायश्चित्तानि, कदाचिच्च तेषामपि स्वल्पदोषाणां भक्तादीनामसति अविद्यमानत्वे यतनया गीतार्थत्वेन यथोचितं तत्कालोचितं सर्वं करोति । क्व ? सुविविक्तप्रदेशे एकान्तप्रदेशे । किंविशिष्टे ? मृगवियुक्ते अगीतार्थजनरहिते आधाकर्म्मादिनाऽपि यतिजनं निर्वाहयतीत्यर्थः । यतः -
गाथा-१२६ 1. मृगः पशुः, यथा पशुः विवेकविकलस्तथा यो मुनिः विवेकरहितः सः अगीतार्थ: इति औपम्यादवगन्तव्यम् ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org