________________
१२० हितोपदेशः । गाथा-१०६ - श्रुतस्य ग्रहणवितरणयोः श्रीआर्यरक्षित-वज्रस्वामिनो: कथानकम् ।।
सडो । सो पयइदुवारदेसाओ चिय कउत्तरासंगो पडुवन्नविनासेण दूरविसप्पिणा य सरेण निसीहियातिगं काऊण नमो खमासमणाणं ति भणंतो पविट्ठो उवस्सयभंतरं । तहेव य खमासमणदाणपुव्वं पंचंगचुंबियमहीवटेण पणमिया गुरुणो सेससाहुणो य । इरियावहियापडिक्कमणपुव्वं च सुत्तुत्तजुत्तीए दुवालसावत्तवंदणेण वंदिऊण भयवंतं तोसलिपुत्तायरियं पयट्टो सज्झायज्झयणाइसु । अजरक्खिएणावि पयइपडुपनेण तं सव्वमवहारिऊण तहेव विहियं । केवलमवंदिऊण ढड्डरं समुवविट्ठो गुरूणं समीवे । तओ अहिणवधम्मो को वि एसु त्ति संभासिओ सूरीहिं । भद्दमुह ! कत्तो तुह धम्माहिगमुत्ति । तओ मायामयविप्पमुक्केण भणियमजरक्खिएण । भयवं ! इमाओ समणोवासगाउ त्ति । तओ विनत्तं सन्निहियसाहूहि सूरीणं । भयवं ! स एस रुद्दसोमाणंदणो समग्गवेयवेयंगपारगामी, जस्स अइक्वंतदिणे सिंधुरखंधाधिरूढस्स महीवइणा महामहूसवेण पुरपवेसो कारिओ । पढमो य एस पढमगुणठाणगठियाणं न नजइ कहिं पि समणोवासगसामायारिं सिक्खिओ त्ति । तओ वरियमजरक्खिएण । भयवं ! खणे खणे परिणमणधम्माणो मणपरिणामा पाणीणं, तो इयाणिं मे परिणयं समणोवासगत्तं । केवलं काऊण महापसायं अज्झावेह मं दिट्ठिवायं ति । तओ संलत्तं तोसलिपुत्तायरिएहिं । देवाणुप्पिया ! पडिवनसमणधम्मस्स चेव दिट्ठिवायाहिगमाहिगारो । तत्थ वि न हि पढम चिय, किं तु कमजोगेणं । तं च सोऊण तहाभव्वत्तवसओ वियलंतचरणावरणकम्मबंधणेण भणियं सोमनंदणेणं । भयवं ! को विरोहो । पसीयह, पव्वावेह इयाणि पि ममं । केवलं मत्रिमित्तो भविस्सइ कित्तियमित्तो वि देसंतरविहरणपरिस्समो भयवंताणं । जओ गहियदिक्खस्स इह चेव ठियस्स मम पुव्वाणुरायरत्तचित्ता नायरनरनाहाइणो कयाइ कुणंति किंपि वयविग्धं पि । सूरीहिं वि 'गरुओ एस सुयहरो भविस्सइ त्ति' सुयबलेण मुणिय सव्वं तहत्ति पडिवजिऊण तक्खणमेव पव्वाविओ इमो । विहरिया य अनत्थ गामनगराईसु । अजरक्खिएणावि भावसारं पडिवजिऊण पव्वजं निरवजाहारमित्तनिव्वत्तियदेहोवटुंभेण मुसुमूरियदुद्दमिंदियदप्पमाहप्पेण सम्ममहियासियसुदुस्सहपरीसहोवसग्गवग्गेण निरंतरं गुरुचरणसुस्सूसणगाथापरेण थोवदिणेहिं पि अहिजियाणि इक्कारस वि अंगाणि । जत्तियमित्तो य दिट्ठिवाओ तोसलिपुत्तायरियाणं परिप्फुडो आसि तत्तियमित्तो कओ हिययंगमो । निसुयं च तया तेण वुड्डवायाओ जहा - एयंमि समए पगिट्ठो साइसओ य दिट्ठिवाओ सिरिवयरसामिणो । सो य भयवं संपयं पुरीए विहरइ त्ति । तओ दिट्ठिवायाहिगमपवद्धमाणसद्धेण सोमनंदणमुणिणा विणयविरइयंजलिणा तत्थ गमणत्थमापुच्छिया भयवंतो तोसलिपुत्तायरिया । तेहिं वि जोगुत्ति कलिय सायरं विसजिओ एसो । गच्छंतो अंतरा संपत्तो उजेणीए पविट्ठो य चिरपरिणयचरणधम्माणं सुयसागरपारगामीणं परमगीयत्थाणं सिरिभद्दगुत्तायरियाणमुवस्सए । पणमिया य विणयपुव्वं सूरिणो । तेहिं वि सम्ममुवलक्खिऊण समुल्लसियातुल्लवच्छल्लेहि गाढमालिंगिऊण निवेसिओ 7. अंग - लोकोत्तराणि प्रवचनस्य द्वादश अङ्गान्याचाराङ्गादीनि । स्था० ।
अङ्गप्रविष्टश्रुतभेदा यथा - से किं तं अंगपविलृ दुवालसविहं पन्नत्तं तं जहा । आयारो' सूयगडो' ठाणं समवाओ* विवाहपन्नत्ती नायाधम्मकहाओ उवासगदसाओ" अंतगडदसाओ अनुत्तरोववाइदसाओं पण्हावागरणाई विवागसुयं दिट्ठिवाओ२ य ।।
- नं. आ. म. प्र. ध. ।। 8. गीयत्थ - गीतार्थः वस्रपात्रपिंडैषणाध्ययनादिच्छेदसूत्राणि च सूत्रतोऽर्थतस्तदुभयतो वा येन
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org