________________
हितोपदेशः । गाथा-१०६ - श्रुतस्य ग्रहणवितरणयोः श्रीआर्यरक्षित-वज्रस्वामिनो: कथानकम् ।। ११९
खेयमुबहइ त्ति चिंतंतो भणिउमारद्धो । अंब ! पसीयसु तुमं संपयं पि दिट्ठिवायाहिजणेण पूरिस्सामि तुह मणोरहे । केवलं उवइससु तदुवज्झायं जेण तप्पायपउमंतिए दिट्ठिवायाहिगमं करेमि । तं च सोऊण तणयस्स तहाविहविणयवित्तीए वयणाणुकूलणेण य पमुइयमणाए सिचयंचलं भामंतीए भणियं रुद्दसोमाए । वच्छ ! सञ्चमियाणिं मम नंदणोसि । न लज्जामि य संपयं तुमए पुत्तेण । किं तु पुत्तय ! अंगीकयसमणोवासगभावस्स तुह दिट्ठिवायज्झयणमणोरहो संपजिही । तओ भणियं सोमनंदणेण - अम्मो ! किमित्थ विरुज्झइ। सव्वहा जहा जहा दिट्ठिवायाहिगमजोग्गो होहामि तहा तहाएसेण सव्वं करिस्सामि । केवलमुवइससु तदज्झावगगुरुणु त्ति । तओ संलत्तं रुद्दसोमाए पुत्त ! मह चेव इक्खुवाडोवस्सए संति भयवं तोसलिपुत्तायरिया । तप्पायपउमपज्जुवासणाए तुमं कयकिञ्चो होहिसि । तओ वज़रियमजरक्खिएणं । अम्ब ! जइ एवं ता वइस्सामि पभाए तप्यायपउमंतियं ति भणंतो समुट्ठिऊण गओ सट्ठाणं । तत्थ य अहो दिट्ठिवाओ दरसणवियारु त्ति नामं पि ताव सुंदरमिमं ति तग्गयमेव चिंतस्स कहं पि वोलीणा जामिणी । पभायपायाए य विभावरीए कयसयलतकालसमुचियकायव्वो ईसीसि तिमिरतरंगिएसु वि पुरपहेसु अकुंठगुरुदंसणुकंठाविसंतुलिजमाणमाणसो तमेव इक्खुवाडमुद्दिसिय विणिग्गओ नियमंदिराओ सोमनन्दणो ।
इओ य तप्पिउणो सोमदेवस्स पियवयंसो उवनगरं निवासी एगो पहाणमाहणो समूलपत्ताणि नव उच्छृणि दसमस्स य खंडमादाय तस्स चेव सम्मुहं समागओ । मणागमंधयारु त्ति सम्ममणुवलक्खिऊण तेण भणिओ अजरक्खिओ । भद्द ! होउ तुह सिद्धी । कोसि तुमं ति । तेणावि समुवलक्खिऊण भणियं । अज्ज ! अजरक्खिओ खु अहं । तओ ससंभमं अवसप्पिऊण गाढमालिंगिओ तेण सोमनंदणो भणिओ य । वच्छ ! अइक्वंतवासरे अवरावरघरवावारवावडत्तणेण न जायं तुह दंसणं । तओ चेव दुम्मणायमाणमाणसस्स मह कहं कहपि वोलीणा एसा सव्वरी । संपयं पुणं कहं रित्तहत्थो पियमित्तपुत्तं पेक्खामि त्ति इमाणि उच्छृणि समादाय तुह चेव दंसणसयन्हो समागओ म्हि । तओ भणियमजरक्खिएण । ताय ! साहु विहियं । वयह तुब्भे मंदिरभंतरं । समप्पेह उच्छूणि मह जणणीए । भणियव्वा य एसा जहा तुह पुत्तस्स मंदिराओ निग्गच्छंतस्स अहमेव पढम सम्मुहो संजाओ त्ति । अहं पुण कजंतरेण गमिस्सामि । सो वि तह त्ति पडिवजिऊण पविट्ठो मंदिरभंतरं । पणामिया य उच्छुणो रुद्दसोमाए साहिओ य अजरक्खियसमागमवइयरो । पयइचउरचित्ताए चिंतियं च तीए । अवस्समिमिणा सुहसउणेण मह नंदणो पडिपुत्राणि नव पुव्वाणि दसमस्स य खंडमहिजिहि त्ति । अजरक्खिओ वि नूणमेएण सउणेण मम एयस्स दिट्ठिवायस्स नव अज्झयणाणि वा वत्थूणि वा दसमस्स खंडं हिययंगमं भविस्सइ त्ति विभावितो पत्तो उच्छुवाडदुवारदेसं । तत्थ य खणं ठाऊण वीमंसिउमारद्धो । जहा नूणं राईणं च गुरूणं पि अमुणियतदुवसप्पणपयारेहिं सहसा नोवसप्पणं कायव्वं । ता चिट्ठामि खणमिहेव । बहुप्पभायाए य विभावरीए गुरूण पायपउमपणमणत्थमुवणमंतेहिं समणोवासगेहिं समं मज्झे पविसस्सं ति चिंतयंतस्स चेव तस्स समागओ तत्थ ढडरो नाम 6. दिट्ठिवाय - दृष्टिपात (वाद) दृष्टयो दर्शनानि नया वा उच्यन्ते अभिधीयन्ते पतन्ति वा अवतरन्ति यत्रासौ
दृष्टिवादो दृष्टिपातो वा । प्रवचनपुरुषस्य द्वादशेऽङ्गे, स्था० - ४ठा. १ उ० । दृष्टिदर्शनं सम्यक्त्वाऽऽदि, वदनं वादो, दृष्टीनां वादो दृष्टिवादः ।
- प्रव. १४४ द्वार । सम. १२९ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org