________________
११८ हितोपदेशः । गाथा-१०६ - श्रुतस्य ग्रहणवितरणयोः श्रीआर्यरक्षित-वज्रस्वामिनो: कथानकम् ।।
रायरत्ता इहलोइयसुहनिप्पिवासचित्ता सासयसुहसाहिलासा कालं वोलेइ । तीसे य सयलजणमणाणंदणा दुवे णंदणा । जिट्ठो अजरक्खिओ । कणिट्ठो फग्गुरक्खिओ त्ति । तत्थ अजरक्खिओ मुंजीबंधणाओ आरब्भ पयइपयणुत्तणेण नाणावरणस्स पिउणो चेव समीवे अहिजिओ सयलं पि नियकुलोचियं किरियाकलावं । कमेण य पवड्डमाणावरावरगंथ-सत्थज्झयणमणोरहो महया निब्बंधेण अणुनविऊण गुरुजणं पत्तो पाडलिपुत्तं ।।
तत्थ य ठाऊण कस्स वि सयलविजाविसारयस्स दियविंदारस्स मंदिरे विमुक्कावरवावारो सम्ममहिजिउमारद्धो । लोउत्तरविणयावजियहिययाओ उवज्झायाओ थेवदिणेहिं पि तेण अहिज्जियाणि 'सिक्खा - 'कप्प - वागरण - "छंद - “जोइस - 'निरुत्त - रिउवेय - “जजुवेय - सामवेय - °अथव्वणब्वेय - "मीमंसा - 'नायवित्थर - १३धम्मसत्थ - पुराणप्पभिईणि चउद्दसविजाठाणाणि । तओ सो जलहरु व्व अज्झावयजलनिहिणो विजाजलुप्पीलमादाय पडिनियत्तो नियनयराभिमुहं । पुरपरिसरसंठिए य तम्मि जाओ जणप्पवाओ । जहा किर चउवेयजलहिकुंभुब्भवो अजरक्खिओ समागओ त्ति । तं च सोऊण दियभत्तो विणिग्गओ पञ्चोणिं नरनाहो । ससम्माणं च समारोविऊण बंधुरसिंधुरखंधे महया महूसवेण पवेसिओ पुरं । ठिओ य नियमंदिरसमासन्नविज्जासालाए । तत्थ ठियस्स तस्स निरुवमविजालाभप्पमुइयमणेहिं सयणवग्गेहिं समुब्भियकणयथंभनिबद्धरयणतोरणसणाहो मंगलगेयमुहलकुलसुवासिणीजणपउत्तविचित्तमुत्ताहलसत्थियवित्थारो पारद्धो वद्धावणयविही । नरनाहपूयणिज्जु त्ति नायरलोयपइदिणोवणिजमाणविविहोवायणसएहिं थोवदिणेहिं पि पत्तो सो महंतं रिद्धिपयरिसं । कइवयदिणावसाणे य संभरियमजरक्खियस्स । जहा अहो मे पमाओ । जं देसंतरागएण अज वि पयइपुत्तवच्छलाए नियजणणीए न पणमिया पायपउमा । जा किर निरंतरं मह चेव नाममंतक्खरपरावत्तणपरायणा अत्तणो मणं विणोएइ । सा कहमित्तियमित्तं मम पवासवेमणस्सं सहिस्सइ त्ति चिंतंतो समुट्ठिऊण कयमजणोक्यारो घणघुसिणंगरागदुगुणदिप्पंतदेहच्छवी कंठकरचरणनिबद्धललंतमणिकणयभूसणो धरियधवलायवत्तो दावितो नियविभूइसंभारं पविट्ठो गेहब्भंतरे । दूराओ चिय महियललुलंतचारुचामीयराहरणगणेण तेण पणमिया सविणयं जणणी । एसा वि य जीव नंद अक्खयाउओ होसु त्ति भणिऊण उदासीणेव ठिया । तओ पणमिऊण भणिया अजरक्खिएण नियजणणी । अम्मो ! कीस संगहियसमग्गवेयवेयंगरहस्से नायरनरनाहपमुहनीसेसजणपूयणिज्जे चिरेण देसंतराउ उवणए ममाइ तुमं पुव्वं व न पीइं पयडेसि । तओ पडिभणियं रुद्दसोमाए । पुत्तय ! केरिसं दिट्ठिवायमहिजिऊण तुममागओ जेण मह मणं पीणासि ? । केवलं हिंसापवत्तगकुसत्थपरिसीलणेण अप्पाणं परं च वुग्गाहेमाणं दुरंतदुग्गईए य पयडतं भवंतं विभाविऊण खणेण मणे झिज्झामि । तं च सोऊण जायमजरक्खियस्स हियए अहो ! धिरत्यु अइकढिणपाढसुढियकंठस्स मम इत्तियमित्तो गंथत्थसत्थपरिसीलणपरिस्समो । जप्पञ्चयमेयरूवमंबा मणे
___4. पञ्चोणी - दे. संमुख आगमन इति ।।।
5. झिज्झ अक (क्षि) क्षीण होना इति भाषायाम् ।
- पा. स. म. प्र.५/१० ।। - पा. स. म. पृ. ३६७ ।।
____Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org