________________
हितोपदेशः । गाथा-१०६ - श्रुतस्य ग्रहणवितरणयोः श्रीआर्यरक्षित-वज्रस्वामिनोः कथानकम् ।। ११७
विणओणएहिं पंजलिउडेहिं छंदमणुवत्तमाणेहिं । आराहिओ गुरुयणो सुर्य बहुविहं लहु देइ ।।१।। तथा - उवहियजोगदव्वो देसे काले परेण विणएणं ।
चित्तण्णू अणुकूलो सीसो सम्मं सुयं लहइ ।।२।। [ बहुमत्या गुरुषु बहुमानेन । नूनं गणभृद्देश्याः खल्वमी मे गुरव इत्यादरपरेण । तपसा तपःपूर्वम् । यस्य श्रुतग्रन्थस्य यादृक्प्रमाणं तपस्तद् विधायेत्यर्थः । अनिह्नवेन श्रुतगुरोरन-पह्नवेन, गुरुजनापह्नवनं हि महतेऽनर्थाय, दिवाकीर्तिदत्तगगनगमनविद्याऽपलापकदकशूकरवत् । सूत्रार्थतदुभयेन, पूर्वमखण्डानि आगमसूत्राणि सादरमधीत्य ततः परिपाट्या तदर्थपरिशीलनं करोति, न पुनः पल्लवग्राहितया ।।१०५ ।। एवं श्रुतस्य दाने चादाने च विधिमभिधाय एतद्विषयमेवोदाहरणमुदीरयन्नाह -
इत्थ य सुत्तत्थाणं विहिगहणे अजरक्खियायरिओ ।
तस्सेव य विहिदाणे दिटुंतो वइरसामिगुरू ।।१०६।। अत्र च सूत्रार्थयोविधिग्रहणे, तयोरेव च यथाविधि वितरणे श्रीमदार्यरक्षितश्रीवज्रस्वामिनौ दृष्टान्तः । किञ्चित्सम्प्रदायसापेक्षश्चैतयोरपि व्यतिकरः । स चायम् । श्रीः ।
।। श्रुतग्रहण-वितरणोपरि श्रीआर्यरक्षित-वज्रस्वामिनोः कथानकम् ।।
अत्थि इहेव जंबुद्दीवे दीवे भारहे वासे उद्दायणनिवनिवेसियं नियरिद्धिपयरिसोवहसियतियसपुरं दसपुरं नाम नयरं । तत्थ य जजणजाजण-अज्झयणअज्झावण-दाणप्पइग्गहपमुहप्पहाणमाहणोचियसयलकम्मकुसलो पयइभद्दओ सोमदेवो नाम भूमिदेवो परिवसइ । तस्स य सहावसोमा रुद्दसोमा नाम पणइणी । सा य तहाविहसुहकम्मपरिणइवसेण पढम चिय अहिगयजीवाजीवा उवलद्धपुत्रपाबा आसवसंवरविणिजराबंधमुक्खाइवियारविसारया निग्गंथे पवयणे सम्म पत्तट्ठा लद्धट्ठा गहियट्ठा विणिच्छियट्ठा अट्ठिमिंजधम्माणु
गाथा-१०६ 1.यजन याजन इति ।। 2. भूमिदेवः - भूदेवः ब्राह्मण इत्यर्थः ।। 3. पत्तट्ठा - प्राप्तार्थः अधिकृते कर्मणि निष्ठां गतः प्रज्ञः अनु. १७७ । प्राप्तार्थः लब्धोपदेशः औप. ६५ ।।
लद्धट्ठा - लब्धार्थं अर्थश्रवणात् भग. १३५ । गहियट्ठा - परस्मात् भग. ५४२ । अर्थावधारणात् । गृहीतार्थम् भग. १३५ । गृहीतः स्वीकृतोऽर्थो मोक्षमार्गरूपो येन स गृहीतार्थः । सूत्र. २ श्रु. ७ अ. ।। अवधारितत्त्वं दर्श. ।। विणिच्छियट्ठा - प्रश्नानन्तरं अत एवाभिगतार्थः भग. ५४३ । ऐदम्पर्यार्थस्योपलम्भात् । भग. १३५ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org