________________
११६
हितोपदेशः । गाथा-१०५ - योग्यविनेयस्य सूत्रग्रहणे विधिः ।।
त्वात् ज्ञानदानस्य । किंविशिष्टेन गुरुणा? गीतार्थेन सम्यक् समयसागरावगाहनावगतज्ञानानुयोगरहस्येन । सूत्रमङ्गप्रविष्टाङ्गबाह्यादि अर्थश्च तद् व्याख्यानम् । एतद् द्वितयमपि परमवत्सलतया देयम् ।।१०३ । ।१०४ ।। अथैवं परमकारुणिकैर्गुरुभिर्वितीर्यमाणं श्रुतमन्तेवासिना कथं ग्रहीतव्यमित्याह -
तेणावि हु तं काले विणएणं बहुमईइ तवसा य ।
अणिगृहणेण सुत्तत्थतदुभएणं च पित्तव्वं ।।१०५ ।। तेनापि विनेयेन तत् श्रुतं ग्रहीतव्यम् अङ्गीकर्त्तव्यम् । कथं? काले । तत्र व्रतप्रतिपत्तेरनन्तरं यस्य यतेर्यावद्भिर्दिनैर्यस्यागमग्रन्थस्याध्ययनेऽधिकारः स तस्य कालः । तथा च सूत्रम् -
जुग्गाण कालपत्तं सुत्तं देयं च इत्थ एस विही । उवहाणाइविसुद्धं सम्मं गुरुणा वि सुद्धेण ।।१।। [पञ्च व. गा. ५७०] तिवरिसपरियागस्स उ आयारपकप्पनाममज्झयणं । चउवरिसस्स उ सम्मं सूयगडं नाम अंगंति ।।२।। दसकप्पव्ववहारा संवच्छरपणगदिक्खियस्सेव । ठाणं समवाउ छिय दो अंगे अट्ठवासस्स ।।३।। दसवासस्स विवाहा इक्कारसवासयस्स य इमे उ । खुड्डियविमाणमाई अज्झयणा पंच नायव्वा ।।४।। बारसवासस्स तहा अरूणववायाइ पंच अज्झयणा । तेरसवासस्स तहा उट्ठाणसुयाइया चउरो ।।५।। चउदसवासस्स तहा आसीविसभावणं जिणा बिंति । पत्ररसवासगस्स य दिट्ठीविसभावणं तह य ।।६।। सोलसवासाईसु य इकुत्तरवड्डिएसु जहसंखं । चारणभावणमह सुमिणभावणा तेयगनिसग्गा ।।७।। एगुणवीसगस्स उ दिट्ठीवाओ दुवालसममंगं ।
संपुनवीसवरिसो अणुवाई सव्वसुत्तस्स ।।८।। इत्यादि । [पञ्च व. गा. ५८२-५८८] तस्मादकालपरिहारिणा काल एवाध्येतव्यम्, तथा विनयेन द्वादशावर्त्तवन्दनादिपूर्वम् । अयमेव श्रुताध्ययने विधिः । उक्तं च -
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org