________________
हितोपदेशः । गाथा-१०६ - श्रुतस्य ग्रहणवितरणयोः श्रीआर्यरक्षित-वज्रस्वामिनो: कथानकम् ।। १२१
नियासणसमीवे । भणिओ य वच्छ ! धनो कयपुत्रो तुमं । पसंसणिज्जं ते पंडिनं । निप्पशवाओ तुह गुणगणाणुराओ । जेण तए माहणकुलुप्पनेणावि चिरपरिचियं परूढदिढमूलं पि समुलमुम्मूलिऊण मिच्छत्तं, पडिवन्नो एस लीलाइ यिय विइन्नसग्गापवग्गसम्मो समणधम्मो सम्मं परिणओ य । संपयं च एयंमि अवसरे समागयस्स विसेससागयं तुह । जओ विहिविहियदुविह संलेहणोहमियाणिमणसणं काउकामु म्हि । अओ होयव् तुमए निजामगेणं । तेण वि पयइविणीएण तं सव्वं तह त्ति सीसेण पडिच्छियं । भद्दगुत्तायरिया वि ठाविऊण ववत्थाए नियगच्छं कयकिश्या पडिवत्रा अणसणं । ठिओ य सम्ममेगग्गमणो निजामगभावेण रुद्दसोमानंदणो मुपी, भणिओ य कयाइ एगते भद्दगुत्तायरिएहिं । जहा-वच्छ । गमिस्ससि तुम दिट्ठिवायज्झयणत्थं वयरसामिणो समीवे । केवलं विभिन्नोवस्सयठिए अहिजियव्वं । जओ एरिसो को वि लोउत्तरो तेसिमंतेवासिगणे पणयपयरिसो, जेण जो कोई सोवक्कमाऊ तेहिं समं एगमंडलीए एगसि पि भुंजइ सो नियमा तयणु पाणे परिचयइ त्ति । तेण वि तं तहेव पडिवनं । सूरिणो वि सम्ममाराहिय समाहिमरणा कमेण कालगया पत्ता तियसलोयं । इयरो वि विहरंतो कइवयदिणेहिं दिणावसाणसमये पत्तो सिरिवयरसामिसमलंकियाए पुरीए । वसिओ य परिसरि चिय तं रयणिं । तीए चेव जामिणीए थोवावसेसाए दिट्ठो सुमिणो सिरिवइरसामिणा । जहा किर केणावि आगंतुगपाडिच्छगेण पायसपडिपुन्नं मह पडिग्गहं पीयं । थेवमित्तं चेव तत्थावत्थियं ति । पुच्छिया य पभाए सुमिणत्थं नियपरिवारमुणिणो अनमन्नं वाहरंता य भणिया । भो भो अयमेयस्स सुमिणस्स परमत्थो । जहा किर कोइ अतिही मम समीपे समागमिस्सइ । सो य नीसेसं पि दिट्ठिवायमहिजिही । कित्तियमित्तं चेव परं तेणापढियं मम सयासे ठास्सइ त्ति भणंताण चेव काऊणं निसीहियं पविट्ठो अजरक्खिओ तदुवसयं । सुत्तुत्तजुत्तीए य दुवालसावत्तवंदणेण वंदिया सूरिणो । संभासिओ य भयवया । वच्छ ! कत्तो तुहागमणं ति तओ सीससंघडियकरकमलजुयलेणं विनत्तं सोमनंदणमुणिणा । भयवं ! तोसलिपुत्तायरियाणं पायपउमंतियाओ दिट्ठिवायमहिजिउं तुम्हाणं पयमूले समागओ म्हि । तओ सम्मं विभाविऊण भणिओ भयवया । भद्द ! तुमं सो अजरक्खिओ । तेणुत्तं भयवं ! आमं । किं वा अमुणियं नाणनिहीणं तुम्हाणं । तओ सहरिसं वागरियं वयरसामिणा । वच्छ ! सागयं ते । कहिं तुह पडिग्गहोवगरणाइयं । तेणुत्तं अमुगम्मि उवस्सइ त्ति । पुणो भणियं वयरसामिणा । वच्छ ! विभिन्नोवस्सयठियस्स दुक्करं तुहज्झयणं । तओ सविणयं पुणो भणियमजरक्खिएण भयवं ! अंतरा अवंतीए संगयाणं भयवंताणं भद्दगुत्तायरियाणं समाएसेणाहं पुढो वसहीए ठिओ म्हि । तओ ईससंकियचित्तेण
सम्यगधीतानि स गीतार्थः । व्य. प्र. २४ आ० । स्वयं व्यवहारमवबुद्ध्यते प्रतिपद्यमानो वा प्रतिपद्यते व्यवहारं स गीतार्थः । व्य. प्र. ९ आ० । सूत्रार्थतदुभयविदः अन्यथा हेयोपादेयपरिज्ञानयोगात् ते एतादृशा
एवंविधा गीतार्था गणावच्छेदिनः । व्य. प्र. १७२ आ० ।। 9. संलेहणा - संलिख्यते शरीरकषायादीनि संलेखना । - तपोविशेषे स्था. २ ठा. २ उ. ।। आगमोक्तेन विधिना शरीराद्यपकर्षणे ।
- प्रव. १३५ द्वार ।। संलेहणा इह खलु, तवकिरिया जिणवरेहिं पण्णत्ता । जं तीए संलिहिज्जइ, देहकसायाइ णियमेणं ।।
- पञ्चव. गा. १३६६ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org