________________
हितोपदेशः । गाथा-७६ - अनुकम्पादानविषये सोमदत्तकथानकम् ।।
____१०१
दृष्टे जगत्त्रयीदृष्टि - सुधावृष्टिविधायिनि । त्वन्मुखे मन्मुखं देव ! दृष्टमिष्टार्थसिद्धिभिः ।।४३३।। स्थितश्चिन्तामणिः पाणौ सम्प्राप्तः कल्पपादपः । कामितार्थकरी कामधेनुस्त्वद्दर्शनाद् विभो ! ।।४३४।। तदेतदद्भुतं देव ! त्वन्मुखेन्दुविलोकिनाम् । प्राणिनां क्षीणतामेति यद् विस्तीर्णो भवार्णवः ।।४३५।। पूर्वमश्वावबोधाय यत् तीर्थं विदधे त्वया । इदानीं भक्तिभाजां नश्चावबोधाय जायते ।।४३६ ।। इदं भृगुपुरं देव स्वःपुरं विजिगीषति । त्रिवर्गकमलापात्रं यत्र त्वं कल्पपादपः ।।४३७।। त्वन्नमस्कृतिमाहात्म्यात् शकुनी शकुनादिव । प्रापदापद्गताप्युबैनरेन्द्रदुहितुः पदम् ।।४३८।। जातिस्मृतेः समागत्य भवद्भक्त्या सुदर्शना । उद्दधार पुनस्तीर्थमात्मानं च भवोदधेः ।।४३९।। सेयमद्यापि जागर्ति तीर्थेऽस्मिन् कृतविस्मया । प्रत्यूहशलभव्यूहदीपिकेव तमोऽपहा ।।४४०।। पावित्र्यं प्राप्तुकामेव त्वद्गात्रस्नात्रपाथसा । सेवाहेवाकिनी रेवा देव भ्राम्यति पार्श्वत: ।।४४१।। त्वद्ध्याने सावधानं मे मनस्त्वत्कीर्तने वचः । वपुस्त्वत्पादसेवायामाभवं भवतु प्रभो ! ।।४४२।। प्रशान्तकान्ता मूर्तिस्ते भाग्यसौभाग्यमन्दिरम् । नन्द्याचिरमियं विश्वदत्तानन्दमहोदया ।।४४३।।" इति स्तुत्वा च नत्वा च जिनप्रतिकृतिं मुनिः । कृत्वा यमें स्थिरं भूपं नतस्तेन खमुद्ययौ ।।४४४।। निर्गत्य नरनाथोऽपि धन्यंमन्यो जिनालयात् । प्रासादमाससाद स्वं समं सागरसूनुना ।।४४५।। भूपतिः प्रतिपत्त्याथ भोजयामास तत्र तम् । स्नेहादुपानयन्नन्यदन्यदन्यत्र दुर्लभम् ।।४४६।। आहूय मन्त्रिसामन्तान् भोजनान्ते च भूपतिः । उपकारं स्मरंस्तस्य कृतज्ञस्तानभाषत ।।४४७।। हंहो ! माध्यस्थ्यमास्थाय चिन्त्यतां गुणरागिणः ! । कथमप्यस्य सोमस्य भवेयमनृणो यदि ॥४४८।। तथाप्यस्य प्रदास्येऽहं राज्यस्यार्द्ध निजस्य भोः । एतावतैव क्लृप्तः स्यादुपकारकणो मया ।।४४९।। ततस्तैरभ्यनुज्ञातः साधु साध्वितिवादिभिः । निवेश्य भूपतिर्भद्रपीठे सागरनन्दनम् ।।४५०।। तीर्थाम्भःसम्भृतैः शातकुम्भकुम्भैः सचन्दनैः । अभिषेकं स्वयं चक्रे समं सामन्तमन्त्रिभिः ।।४५१।। हस्त्यश्वकोशदेशानां ददौ चार्द्धमखण्डितम् । छत्रचामरकोटीरककुदानि च भूभुजाम् ।।४५२।। स्वप्रासादानुरूपं च प्रासादमदिशत् पृथक् । मणिस्वर्णमयान्युर्वेश्मोपकरणानि च ।।४५३।। प्राहिणोन तदैवाथ मथुरायां स्वपूरुषान् । स्वसमीपे समानेतुं सागरश्रेष्ठिनं मुदा ।।४५४।। क्रमेण मथुरां प्राप्य श्रेष्ठिनो नृपशासनम् । राज्यप्राप्तिं च सोमस्य कथयामासुराशु ते ।।४५५।। सागरोऽपि तदाकर्ण्य वचः कर्णामृतोपमम् । मुदमन्तरसम्मान्तीं व्याकुर्वन् पुलकच्छलात् ।।४५६।। नियोज्य वेश्मव्यापारे सोमदत्तस्य नन्दनम् । स्वयं चचाल प्रोत्तालः क्षितिपालद्वयेक्षणे ।।४५७।। श्रीमती दयितां देवशर्माणं च सुहत्तमम् । पथि प्रमोदयन् सूनोश्चरित्रैरुत्तरोत्तरैः ।।४५८ ।।
__10. कोटीर-शिरोभूषण । ताज-मुकुट इति भाषायाम् । - अ. चि. ना स्वो. वृ. ६५१ । कुटतीति कोटीरं
"कृशृपृ (उणा. ४१८) इतीरः ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org