________________
१००
हितोपदेशः । गाथा-७६ - अनुकम्पादानविषये सोमदत्तकथानकम् ।।
अतः समग्रामग्राम्यसामग्री दुर्लभामिमाम् । समासाद्यानवद्येन धर्मेण सफलां कुरु ।।४०५।।" इति वाक्यामृतस्तस्य शान्तमिथ्यात्वपावकः । सम्यक्त्वमुत्तमं तत्र स भेजे भूभुजां वरः ।।४०६।। मुनि सोमस्ततोऽवादीदहो भाग्यानि भूपतेः । अस्यैवानुग्रहायाऽत्र भवतां नूनमागमः ।।४०७।। मुनिराह तवेयं भोः प्रियाप्यवितथैव वाक् । इदमेवैकमत्राभून्ममागमनकारणम् ।।४०८।। यदस्य भूपतेरासीजननी पुत्रवत्सला । अवन्तिसुन्दरी नाम सुशर्माधिपतेः प्रिया ।।४०९।। अन्यदा शूलरोगेण महता हतचेतना । विजयार्द्धवने साऽभूत् प्रचण्डा व्यन्तरामरी ।।४१०।। मिथ्यात्वमोहिता भूरिभूतघातोपयाचितैः । पापानि बध्नती सोम ! सा मयाऽद्य प्रबोधिता ।।४११।। अभ्यर्थितस्तया चाहं भगवन् ! भृगुपत्तने । पुत्रं मे पृथिवीचन्द्र प्रसीद प्रतिबोधय ।।४१२।। राज्ञोऽस्य योग्यतां धर्मे ज्ञात्वा चाहमिहागमम् । सुक्षेत्रे बीजवजज्ञे सफलं चात्र मे वचः ।।४१३।। सोमः संयमिनं भूयः प्राञ्जलिः प्रोचिवानिति । स्वस्याऽत्राऽऽगमने हेतुं द्वितीयमपि शंस मे ।।४१४।। व्याजहार यतिश्रेष्ठः श्रूयतां श्रेष्ठिनन्दन ! । आसीत् तीर्थपतिः पूर्वं सुव्रतो मुनिसुव्रतः ।।४१५ ।। सोऽन्यदा मेदिनीपीठे विहरन्नर्हतां वरः । अत्रत्यभूपतेरश्वं प्रबोधार्हमबुध्यत ।।४१६ ।। अतिक्रम्य ततः षष्टियोजनप्रमितां क्षितिम् । इहाऽऽगात् कृपया तस्य महान्तः क्व न वत्सलाः ।।४१७।। तं च तत्रत्यलोकं च लोकोत्तरगुणोत्तरः । विधाय बोधदानेनाध्वन्यं निर्वाणवर्त्मनि ।।४१८ ।। विजहारान्यतः स्वामी तदाप्रभृति चाभवत् । इदमश्वावबोधाख्यं तीर्थं तत्पदपावनम् ।।४१९ ।। तस्य प्रतिकृतिं पुण्यां भृगुपत्तनमध्यगाम् । आगां सौम्य ! नमस्कर्तुमिदं कार्यमिहापरम् ।।४२०।। ततः क्षितिपतिः स्फीतप्रीतिभावितमानसः । प्रार्थयामास निर्ग्रन्थमिति प्रस्तावसुन्दरम् ।।४२१।। अनुग्रहः कृतस्तावत् पूज्यपादैः पुरैव मे । साम्प्रतं मत्पुरस्यापि प्रवेशेन स जायताम् ।।४२२।। वन्द्यपादैः सहैवाद्य देवदर्शनमस्तु मे । प्रकटीभूतसदृष्टेमिथ्यात्वपटलक्षयात् ।।४२३।। तथैव प्रतिपेदाने मुनौ नृपतिपुङ्गवः । प्रतस्थे पादचारेण दत्तहस्तः स्वयं मुनेः ।।४२४ ।। सुहदा सोमदत्तेन समं धर्मकथापरः । प्रविवेश पुरं भूपः परीतः परितो नृपैः ।।४२५।। प्रभावनानटी जैनशासनस्याथ नर्तयन् । सुव्रतस्वामिनश्चक्रे पूजाप्राग्भारमद्भुतम् ।।४२६ ।। भावस्तवाधिकारित्वात् मुनिस्तमनुमोदयन् । वन्दित्वा विधिवद् देवान् स्तोतुमित्युपचक्रमे ।।४२७।। "सुव्रतस्वामिनः स्तौमि पादपद्मद्वयीं मुदा । यत्र त्रिभुवनस्यापि कमला वरलायते ।।४२८ ।। क्वेन्दुसौन्दर्यलुण्टाकी तावकी गुणपद्धतिः । स्तोता पोत ! भवाम्भोधौ व मादृक् कश्मलाशयः ।।४२९।। तथाप्यन्तर्गतां भक्तिं व्यक्तीकर्तुं ममेच्छतः । साहसिक्यमिदं नाथ ! नोपहासाय जायते ।।४३०।। नमस्त्रिभुवनाभोगयोगक्षेमविधायिने । केवलश्रीसनाथाय जगनाथाय तायिने ।।४३१।। कर्मरोगविपद्योग - भवाभोगविभेदिने । तुभ्यं नमज्जगज्जन्तुजातजीवातवे नमः ।।४३२।।
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org