________________
हितोपदेशः । गाथा-७६ - अनुकम्पादानविषये सोमदत्तकथानकम् ।।
त्वयाऽपि तत् तथा पुत्र यतनीयमतः परम् । यथा न बाध्यते धर्मः कुलं न मलिनीभवेत् ।।३२५ ।। बान्धवा न विषीदन्ति न हसन्ति च दुर्जनाः । यथोपचीयते लक्ष्मी: कीर्ति वापचीयते ।।३२६ ।। वपुर्न हीयते पुण्यपुरुषार्थनिबन्धनम् । अविघ्नमस्तु ते सर्वमङ्गलायतनं भव ।।३२७।। धृत्वा सहाशिषा शिक्षा मूर्ध्नि सोमः पितुस्ततः । न तातपादैः स्वल्पोऽपि धार्यः खेदो मदाश्रयः ।।३२८ ।। इत्युदित्वा च नत्वा च जनकं जननीमपि । प्रतस्थे शकुनै: पुण्यैः प्रेर्यमाण: पदे पदे ।।३२९।। पटहाघोषणोद्युक्तैः पान्थतीर्थिकयात्रिकैः । सेवितः स्वस्वकामेन रसेन्द्र इव वार्त्तिकैः ।।३३०।। सलीलं चलतां विष्वक् वृषादीनां सहस्रशः । पटुघण्टारवैरेव त्रासयन्नहितान् पथि ।।३३१।। तुरगादिखुरोत्खातैः पांशुवातैः पयःपतिम् । स्थलीकुर्वत्रिव स्वस्य सुखसञ्चारहेतवे ।।३३२।। चलनचलितः सत्त्वान्मार्गमार्गणकामधुक् । अलिप्त: पातकैराप तामलिप्तपुरं क्रमात् ।।३३३।। कलापकम् ।। उपदाभिरुदाराभिराभिमुख्यमवापितात् । तत्रत्यनृपतेः प्राप्य प्रसादमुदितोदितम् ।।३३४।। दत्त्वा पयोनिधेरर्घमनयँ शोभने दिने । स्वीकृत्य यानपात्राणि लघुपातीनि पाथसि ।।३३५ ।। निधाय तेषुपण्यं च स्वर्णकोटिद्वयीमितम् । बोहित्थमर्थिकल्पद्रुरारुरोहाऽथ स स्वयम् ।।३३६ ।। विशेषकम् ।। पवनेनानुकूलेन शकुनश्च प्रदक्षिणैः । स्वरोदयेन सौम्येन समुत्साहेन चेतसः ।।३३७।। पक्षैरिवाततैः श्वेतपटैः पटुभिरम्भसि । पपात पोत: पाथोधेः पन्नगेन्द्र इव द्रुतम् ।।३३८ ।। युग्मम् ।।
अरित्रैविक्षिपत्रग्रपादैरिव पयः क्रमात् । तरन् कूर्म इव प्राप पोतस्तटमभीप्सितम् ।।३३९।। चिरान्मृगयतां मार्ग स तत्तीरनिवासिनाम् । ददौ पण्यानि लाभं च लेभे दशगुणं ततः ।।३४०।। कृतकृत्यस्ततः कैश्चिदिवसः सागराङ्गजः । पुन: पूर्वक्रमेणैव चचाल जलवम॑ना ।।३४१।। भावयन् विविधान् भावान् द्वीपपाथोधिमध्यगान् । यानेन मनसेवासौ तरसा तीरमासदत् ।।३४२।। यावनिर्यामकैरेतत् बोहित्थं तीर्थवर्त्मनि । क्षणेन तामलिप्तीये किल सञ्चारयिष्यते ।।३४३।। तावदीशानदिग्भागादुल्ललास महाबलः । आन्दोलयन् यानपात्रं तरुपत्रमिवार्णवे ।।३४४।। ततः सितपटा: पोतनियुक्तैर्मुकुलीकृताः । पक्षीव पक्षसङ्कोचात् किञ्चिन्मन्दमभूक तत् ।।३४५।। तथापि प्रतिकूलेन प्रेर्यमाणं नभस्वता । तीरे नीरेशितुर्गत्वा कियतीमपि तद्भवम् ।।३४६।। प्रविष्टं भृगुकच्छस्य तीर्थे वारिणि नार्मदे । 'वहिनं सोमदत्तस्य चित्तं चिन्तार्णवे पुनः ।।३४७ ।। युग्मम् ।।
5. उपदा-दान-भेट इति भाषायाम् । (उप+दा+अङ) उपदीयते इति उपदा । - अ. चि. ना. स्वो. वृ.७३७ ।। 6. अवापित प्राप्त करावेल इति भाषायाम् ।
- श. र. म पृ. २२० ।। 7. अरित्रं कोटिपात्रं । वहाण,सुकान लंघर इति भाषायाम् । - अ. चि. ना. स्वो. वृ.८७९ । इयर्ति अनेन नौः इति अरित्रा'।
- लु.-धू.-सु. (५/२/८७) सि. हे. इति इत्र प्रत्ययः ।। 8. वहित्रम्-पोतः । उह्यतेऽनेन वहति जले वा वहित्रम् । “बन्धि वहि" (उणा० ४५९) इति इत्र: । पोत
शब्दार्थे । - अ. चि. ना. स्वो. वृ. ८७५ ।। “विहितवहिवचरित्रमखेदम्" - गीतगोविन्दे ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org