________________
हितोपदेशः । गाथा-७६ - अनुकम्पादानविषये सोमदत्तकथानकम् ।।
कुमारोऽपि तदा चक्रे प्रयाणं बहिरात्मना । सोमसागरयोर्मूले स्थितः किन्त्वन्तरात्मना ।।२९६।। अखण्डैः खण्डितारातिभुजदर्पः प्रयाणकैः । कियद्भिरपि स प्राप भृगुकच्छमतुच्छधीः ।।२९७।। बहिरावासितं चैनममन्दानन्दमेदुरः । प्रत्युद्ययौ ब्रह्मचन्द्रः समुद्र इव शीतगुम् ।।२९८ ।। पुत्रप्रीत्या नरेन्द्रेण ब्रह्मचन्द्रेण वीक्षितः । स तत्र दिवसान् निन्ये वन्येभ इव दुर्द्धरः ।।२९९ ।। स्पृहयन् परमं ब्रह्म ब्रह्मचन्द्रोऽप्यजिह्मधीः । समयेऽस्मै ददौ राज्यं वानप्रस्थोऽभवत् स्वयम् ।।३००।। पृथ्वीचन्द्रोऽपि निस्तन्द्रनयपौरुषभूषणः । शशास लीलया राज्यं स्वाराज्यमिव वासवः ।।३०१।। इतश्च मथुरापुर्यामनार्यचारितोपमम् । तेजस्वितेजशमनं शान्तं दुर्भिक्षदुर्दिनम् ।।३०२।। श्रुत्वेव सोमदत्तस्य भूरिवर्षमखण्डितम् । ववृषुः स्पर्द्धयेवाऽस्य वारि वारिधराः परम् ।।३०३।। वृक्षकक्षलतागुल्म - पत्रपुष्पफलाकुला । वयस्तम्भनविद्येव जज्ञे भूमिः पुनर्नवा ।।३०४।। सरोवरसरित्कुण्ड - ह्रदपल्लवनिर्झराः । पूर्णा ददृशिरे पुण्यवतामिव मनोरथाः ।।३०५ ।। अकुतोभयसञ्चारे पथि पान्थपरम्पराः । विष्वगस्खलितं भ्रमुर्नभसीद्धविहङ्गमाः ।।३०६।। सस्यगोरसबाहुल्या - दुत्फुल्ला वल्लवस्त्रियः । हल्लीसकानि गोष्ठेषु ददुर्मुदितमानसाः ।।३०७।। एवंविधे प्रवृत्तेऽथ सुभिक्षे भिक्षुबान्धवे । प्रणम्य पितरं सोमं कोमलोक्तिरदोऽवदत् ।।३०८।। तात सन्त्येव वित्तानि प्रभूतानि पुरैव ते । भविष्यन्ति च भूयांसि भवत्पुण्यप्रभावतः ।।३०९।। कराले किन्तु कालेऽस्मिन् गते बहुतरं वसु । त्वत्प्रसादमदामातचित्तेन व्ययितं मया ।।३१०।। अतो रत्नाकरालक्ष्मी लक्ष्मीकुलगृहोपमात् । आक्रष्टुमहमिच्छामि मन्त्रवादीव देवताम् ।।३११।। ततः कुरु प्रसादं मे पूरयामुं मनोरथम् । विघ्ना मम विलीयन्ताम् तवैव शुभचिन्तया ।।३१२।। श्रुत्वा सागरदत्तस्तत् सनयं तनयोदितम् । उवाच वत्स ! साध्वेव तवार्य ! श्रीसमुद्यमः ।।३१३।। अनुद्यमहते पुंसि विरज्यन्ते ध्रुवं श्रियः । कुलीना अपि जीवेशे नपुंसक इव स्त्रियः ।।३१४।। उद्यमः साधयत्यर्थं शमो धर्ममिवोत्तमम् । शमोद्यमविहीनानां दूरे धर्मार्थसिद्धयः ।।३१५ ।। किन्तु पुत्र ! त्वमेवैको नन्दनश्चित्तनन्दनः । मम तेन प्रमुग्धोऽस्मि त्वयि देशान्तरोद्यते ।।३१६।। तथापि यदि निर्बन्धस्तत् साधय समीहितम् । इदमेव वयः स्त्रीणां श्रीणामप्यनुरञ्जने ।।३१७।। प्राप्येति पितुरादेशं निधानमिव निर्द्धनः । मुमुदे सोमदत्तोऽन्तः कोऽनुकूले न हष्यति ।।३१८ ।। पण्यान्यथ तदैवासौ विविधान्याददे धनी । मनीषितं भवत्यर्थः सञ्चितैः सुकृतैरिव ।।३१९।। यानवाहनवद्धिा - पदातिभृतकादिकम् । जज्ञेऽनुकूलमेवास्य सर्वं सुकृतकर्मणः ।।३२०।। ततः समग्रसामग्रीसम्भृतः शोभने दिने । देवान् गुरून् नमस्कृत्य पितृपादान्तिकं ययौ ।।३२१।। कृतप्रणामं शिरसि तं समाघ्राय सागरः । करायलीकिशलयैरङ्गमङ्गमनुस्पृशन् ।।३२२।। जगाद सादरं स्नेहात् तनयं विनयानतम् । प्रकृत्या दुस्तरः पुत्र ! संसार इव सागरः ।।३२३।। प्रायः प्रयतचेतोभिर्मुद्रितेन्द्रियचापलैः । प्रमादरहितैः पुम्भिः प्राप्यतेऽस्य परं तटम् ।।३२४।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org