________________
हितोपदेशः । गाथा-७६ - अनुकम्पादानविषये सोमदत्तकथानकम् ।।
९३
अन्तरीपा इवाम्भोधौ धर्मे सन्ति सहस्रशः । उपायास्तेषु कस्यापि कोऽपीह स्यात् फलेग्रहिः ।।२११।। तस्माद् यः सेवितस्तेषु ममोपायः प्रियङ्करः । स एवादिश्यतां ज्ञानरत्नरत्नाकर ! प्रभो ! ।।२१२।। प्रणिधानबलात् सोऽपि विज्ञायास्य हितं पुरः । अनुकम्पात्मकं दानमादिदेश विशेषतः ।।२१३।। मूर्ध्नि बद्धाञ्जलिः सोऽस्य प्रतीयेष च शासनम् । उत्पपातान्तरिक्षं च मुमुक्षुरपि तत्क्षणम् ।२१४।। स्मृतिलग्नेर्मुनेस्तस्य शंसितैः शीतलीकृतः । आजगाम निजं धाम सोमदत्तोऽपि विस्मितः ।।२१५ ।। सम्यगाराधयन् देवान् गुरून् धर्मं च निर्मलम् । किरन् नेत्रामृतं पित्रोः पौरलोकान् प्रमोदयन् ।।२१६।। सन्मानयंश्च सुहृदः प्रीणयन् प्रणयिव्रजम् । दीनादिषु विशेषेण कृपादानं प्रवर्तयन् ।।२१७।। दिने दिने नवनवामार्जयर्जितां श्रियम् । पित्रोनिर्देशनिरतः स निनायाथ वासरान् ।।२१८।। विशेषकम् ।। अयुक्तलोभाद् भूपानां व्रतलोपात् तपस्विनाम् । अपूज्यत्वेन देवानामक्षत्रात् क्षत्रजन्मनाम् ।।२१९।। अधर्माचरणात् किं च प्रजानामन्यदा भुवि । ववर्ष नैव कालेऽपि कुनायक इवाम्बुदः ।।२२०।। युग्मम् ।। दृश्यन्ते केवलं मेघाः काकोलोदरसोदराः । वितताभिश्च वात्याभिर्दिश उद्धूलिता इव ।।२२१।। दवोल्कादारुणैश्चण्डरोचिषः प्रखरैः करैः । दिने दिने ताप्यमाना भ्राष्ट्रभूरिव भूरभूत् ।।२२२।। न शिरोमात्रकस्यापि छायाकृत् क्वापि पादपः । क्वचित् तृणशलाकापि नाप्यते दन्तशोधनी ।।२२३।। नवोत्पत्तिं विना पूर्वधान्यक्षयमुपेयुषि । विषसाद जनः सर्वः पर्वणीव मितम्पचः ।।२२४ ।। वस्त्राभरणवित्तेषु स्वायत्तेष्वपि देहिनः । विपद्यन्ते विना ह्यत्रमन्नं प्राणाः शरीरिणाम् ।।२२५।। तिर्यङ्नरकरङ्कास्थिकूटैः सङ्कटतां गता । भीषणा भूरभूत् प्रेतपतिक्रीडाचलैरिव ।।२२६ ।। एवंविधेऽपि दुर्भिक्षे भक्षकुक्षिम्भरौ जने । न व्यहन्यत भक्तेच्छा सोमदत्तेन कस्यचित् ।।२२७ ।। अगण्योदीर्णकारुण्यपूर्णचेतास्तदा च सः । सत्रं प्रावर्त्तयद् यानपात्रं दुर्भिक्षवारिधेः ।।२२८।। दीनानाथेषु तत्राथ भुञ्जानेष्वनिवारितम् । दानेच्छास्पर्द्धयेवास्य प्रसिद्धिर्ववृधे भृशम् ।।२२९।। दीनकल्पद्रुमं चैनमन्येधुः सत्रवेश्मगम् । उपांशुपुरुषः कोऽपि भद्राकृतिरदोऽवदत् ।।२३०।। भो भो महेभ्यपुत्रस्त्वं सोमदत्तोऽसि वा न वा । अलं प्रशेन वा दानशक्तत्वैवासि निवेदितः ।।२३१।। कथनीयं किमप्यस्ति मम त्वां प्रति सम्प्रति । कुरु प्रस्तावनां किन्तु प्रथमं हृदयङ्गमाम् ।।२३२।। सुशर्मपुरमित्यस्ति पुरं भरतभूषणम् । ईशानचन्द्रनामा च तत्र भूपालपुङ्गवः ।।२३३।। अवन्तिसुन्दरीत्यासीत् तस्याग्रमहिषी प्रिया । तत्कुक्षिसम्भवः पृथ्वीचन्द्रनामास्ति नन्दनः ।।२३४।। उदारचरितः शान्तः परनारीसहोदरः । पराक्रमधनः सर्वशस्त्रशास्त्रकृतश्रमः ।।२३५ ।। स-योगीव परमात्मानं पितरं पितृवत्सलः । सिषेवे पृथिवीचन्द्रः सान्द्रभक्तिरहर्निशम् ।।२३६।। अनङ्गसुन्दरीत्यस्ति तस्य राज्ञः प्रिया परा । सोमचन्द्राभिधानश्च तस्यामपि तनूद्भवः ।।२३७।। अन्येधुर्दैवदुर्योगाद् देवी साऽवन्तिसुन्दरी । व्यालेन वनवल्लीव शूलेनोन्मथिता भृशम् ।।२३८ ।। प्रत्यङ्गसङ्गतः शूल: प्रतिकूलप्रतिक्रियाम् । न दुर्जन इवामस्त क्रियमाणामुपक्रियाम् ।।२३९ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org