________________
हितोपदेशः । गाथा-७६ - अनुकम्पादानविषये सोमदत्तकथानकम् ।।
महेश इति माहेशा ब्रह्मेति ब्रह्मवादिनः । जिनोऽयमिति जैनेन्द्रा विष्णुरित्येष वैष्णवाः ।।१५३।। बुद्धोऽयमिति बौद्धाश्चतस्यालोभादथोमिथः । विवदन्ते स्मपाषण्डा: कामंग्रामेयकाइव ।।१५४।।युग्मम् ।। अनिर्णयेन तत्राथ वर्त्तमानेऽसमञ्जसे । एवं व्यवस्थां विदधुपादेशानियोगिनः ।।१५५।। विवादः किं मुधैवायं भवतां मुग्धधार्मिकाः । अमानवमिदं तावनिर्माणमिति निश्चयः ।।१५६।। अतः स एव निर्नेता विधाता योऽस्य वस्तुनः । विधीयतामुपायोऽयं किन्तु सिद्धिनिबन्धनम् ।।१५७ ।। पटेषु निजदेवानां मूर्तीरालिख्य तत्परैः । स्थीयतां स्वस्ववृन्देन नक्तमात्तपटैरिह ।।१५८।। निष्प्रत्यूहं च यस्तत्र प्रातः स्थाता भवत्सु भोः । निर्विवादमदस्तस्य तीर्थमस्तु ततः परम् ।।१५९।। तथेति प्रतिपद्याथ विदधुस्ते तथैव हि । उपस्तूपं निशीथिन्यां तस्थुर्गीतादितत्पराः ।।१६० ।। अत्रान्तरे च यामिन्या यामयुग्मे व्यतीयुषि । विक्षिपस्तृणवद् बद्धमूलानपि महीरुहः ।।१६१।। लीलया गण्डशैलांश्च विकिरन् कर्करानिव । चलयनचलान् कर्णतालानिव गजाग्रणी: ।।१६२।। भ्रमयन् मेदिनीं दण्डाहतकोलालचक्रवत् । प्रलयानिलतुल्योऽथ प्रोल्ललास समीरणः ।।१६३।। विशेषकम् ।। नोटं त्रोटं पटास्तेन विक्षिप्ता दिक्षु लक्षितम् । मुमुहुर्धाम्मिकाः शून्यं भ्रेमुश्च बधिरान्धवत् ।।१६४।। तस्थौ सुस्थः परं तत्र श्रीसुपार्श्वप्रभोः पटः । सवेन सह दुर्लयो महिमा हि महात्मनाम् ।।१६५।। भूपतिः पौरलोकाश्च द्रुतं द्रुतमुपागताः । ददृशुस्तं तं तथा सर्वं विस्मयस्मेरचक्षुषः ।।१६६।। हर्षाज्जयजयाराव - मुखराः प्रोचुरित्यथ । जीयाज्जैनेन्द्रधर्मोऽयं यत्प्रभावोऽयमीदृशः ।।१६७।। देवताऽऽयतनाद् धर्मघोषो धर्मरुचिश्च तौ । उपेयतुः सङ्घलोकं सह देवतया तया ।।१६८।। ससन्मानं च सङ्ग्रेन सादरं तौ पुरस्कृतौ । पृष्टौ चाहे महात्मानौ कोऽयं व्यतिकरो ननु ।।१६९।। विदुषोरपि तत्तत्त्वमविकत्थनयोस्तयोः । तूष्णीकयोः कुबेरा तद् वृत्तं मूलादचीकथत् ।।१७०।। प्रशशंसुस्ततः सर्वे व्रतमाहात्म्यमेतयोः । ववन्दाते च तत्तीर्थं सङ्घन सह तावपि ।।१७१।। प्रायश्चित्तं प्रतिक्रम्य चतुर्मासोद्भवं ततः । संस्थाप्य देवतां धर्मे सन्मुनी तौ विजहतुः ।।१७२।। स्मरन्ती देवताऽप्यस्थात् तद्गुणान् कुन्दसुन्दरान् । इति स्तूपस्य ते सौम्य ! मूलोत्पत्तिनिवेदिता ।।१७३।। प्रणिपत्य मुनिं भूयः सोमदत्तो व्यजिज्ञपत् । कियत्कालमसावेवमवस्थाता महामुने ! ।।१७४।। "प्रोचे वाचंयमो भूयः श्रूयतामिदमप्यहो । स्तूपस्यानागतं वृत्तं यदि ते कौतुकं हृदि ।।१७५।। हरिवंशकुलोत्तंसे द्वाविंशे तीर्थनायके । श्रीमत्रेमिजिनाधीशे सम्प्राप्ते पदमव्ययम् ।।१७६।। अश्वसेनक्षितिपतेरिक्ष्वाकुकुलजन्मनः । पुत्रः श्रीपार्श्वनाथोऽत्र तीर्थनाथो भविष्यति ।।१७७।। कौमारेऽपि विरक्तोऽसौ भववासाजगत्पतिः । राज्यं तृणमिव त्यक्त्वा दीक्षा कक्षीकरिष्यति ।।१७८ ।। घातिकर्मक्षयात् प्राप्तकेवल: स महीतलम् । विहरन् मथुरापुर्यामस्यामेव समेष्यति ।।१७९।। कृते समवसरणे दिव्ये देवगणैरथ । सर्वातिशयसम्पन्नः स्वामी तत्रोपवेक्ष्यति ।।१८०।। देशनाऽवसरे भाविदुःषमासमयोद्भवम् । वृत्तं स्वामी समाख्याता कषायोत्कर्षदूषितम् ।।१८१।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org