________________
हितोपदेशः । गाथा-७६ - अनुकम्पादानविषये सोमदत्तकथानकम् ।।
श्रीमत्याश्चेतसः तापं सुतचिन्तासमुद्भवम् । मूर्तिस्थौ भानुभौमौ च पुष्यतः प्रतिवासरम् ।।४४।। तस्मादयमुपायोऽत्र युवयोः कार्यसिद्धये । इतस्तृतीयदिवसे भविष्यत्यसिताष्टमी ।।४५।। किञ्च विक्रमसेनस्य नृपतेर्देवतौकसि । चान्द्रोपलमयी मूर्तिरस्ति चन्द्रप्रभप्रभोः ।।४६।। ततोऽष्टमीदिने कृत्वा प्रसादसुमुखं नृपम् । भवद्भ्यां गम्यतां तत्र यत्र सा प्रतिमोत्तमा ।।४७।। संवीतधौतपोताभ्यामुपवासपुरस्सरम् । विशालकाञ्चनस्थाले विनिवेश्य प्रपूज्य ताम् ।।४८।। निशीथे च निशानाथकरसंस्पर्शतस्तदा । क्षरत्यमृतमेषा यत् तत् ते पिबतु वल्लभा ।।४९।। युग्मम् ।। निर्वास्यति ध्रुवं तापः सुतन्तोद्भवस्ततः । सानुग्रहश्च भविता ग्रहग्रामो जिनार्चनात् ।।५०।। ततः पुत्रप्रसविनी प्रिया तव न चेद् भवेत् । तदाहं ब्राह्मणो नैव न च शास्त्रविशारदः ।।५१।। सप्रतिज्ञमिति श्रुत्वा वचनं देवशर्मणः । कृतकृत्यमिवात्मानं कल्पयन् सागरोऽब्रवीत् ।।५२।। यद् यथोक्तं त्वया मित्र ! तत् तथा चेद् भविष्यति । भवानिव भविष्येऽहं जिनधर्मरतस्तदा ।।५३।। प्रदीयतां च किं तुभ्यमीदृशप्रियवादिने । विधेयं तेऽथवा सर्वं विधेये मयि मामिकं ।।५४।। इत्युक्त्वा देवशर्माणं विससर्ज स सादरम् । स्वयं च तस्थौ तद्वाचि निश्चितस्तद्दिनं स्मरन् ।।५५।। अथाष्टम्यामुपेतायामादायोपायनं महत् । स ददर्श नृपं तस्मै शशंस च मनोगतम् ।।५६।। ससन्मानमनुज्ञातः क्षितिपेनाथ सागरः । विधिवद् विदधे सर्वं देवशर्मोदितं वचः ।।५७।। पीयूषपानतृप्तायां श्रीमत्यामथ पार्थिवम् । नमस्कृत्य निजं धाम पूर्णकामो जगाम सः ।।५८।। ततोऽनुभावतस्तस्मात् परमेष्ठिसमुद्भवात् । बभार श्रेष्ठिनी गर्भ निधानमिव मेदिनी ।।५९।। यथा यथा प्रववृधे गर्भोऽस्याः शुभदोहदः । जिनधर्मानुरागोऽपि सागरस्य तथा तथा ।।६०।। अशून्यः सनिधिः श्रेष्ठी सुहृदा देवशर्मणा । यथावद् विदधे सर्वाः क्रियाः पुंसवनादिकाः ।।६१।। अथ गर्भावधौ पूर्णे पूर्णेन्दुवदना सुतम् । सुषुवे श्रेष्ठिनी पुण्ये मुहूर्ते पुण्यलक्षणम् ।।२।। तादृशस्य प्रमोदस्य विभवस्य च सागरः । औचित्येन तदा चक्रे पुत्रजन्ममहोत्सवम् ।।३।। सम्प्राप्ते द्वादशे चाह्नि सोत्सवं देवशर्मणा । सोमदत्त इति प्रीत्या सूनो म ददेऽन्वितम् ।।६४।। अथ प्रमोदतः श्रेष्ठी देवशर्माणमूचिवान् । सखे निखिलमप्येतत् त्वत्प्रभावविजृम्भितम् ।।६५।। अस्तंगत इवाभूद् यः पुत्रप्राप्तिमनोरथः । स समुज्जीवितः पीत्वा त्वदुपायरसायनम् ।।६६।। त्वदायत्तः समस्तोऽयमेतावानिन्दिरोदयः । प्रसीद सर्वमेवैतद् गृहाणानुगृहाण माम् ।।६७।। प्रत्यूचे देवशर्मापि मित्र ! मा मैवमभ्यधाः । प्रभावः सर्व एवाऽयं जिनधर्मस्य मीयताम् ।।६८।। त्वया चाङ्गीकृते तस्मिन् किं किं नोपकृतं मम । अस्मित्रेव तदाजन्मलीन: कल्याणभाग भव ।।६९।। इत्थं तरङ्गितप्रीत्योस्तयोः कालेऽतिगच्छति । सोमदत्तोऽत्यजद् बाल्यं कलभत्वमिव द्विपः ।।७०।। कुलोचिताः कलाः सर्वाः कलयामास च क्रमात् । विद्याः स्युर्गोष्पदप्रायाः प्रज्ञापोतभृतां यतः ।।७१।। पुष्पायुधधनुःकेलिखुरलीसन्निभं क्रमात् । प्रपेदे प्रमदाचित्तोन्मादनं यौवनं च सः ।।७२।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org