________________
हितोपदेशः । गाथा-७६ - अनुकम्पादानविषये सोमदत्तकथानकम् ।।
महारम्भोऽपि सदयः प्रभविष्णुरपि क्षमी । मनस्व्यपि विनीतो यस्त्यागवांश्चाविकत्थनः' ।।१७।। पल्वलानां पयांसीव फलानीवाध्वशाखिनाम् । सर्वसत्त्वोपयोगीनि तस्य वित्तानि धीमतः ।।१८।। विनोपदेशकं धर्मरहस्यमविदन्नपि । नाधर्मकर्म विदधे प्रकृत्यैव स शुद्धधीः ।।१९।। कल्पगुरिव वृक्षेषु पक्षीन्द्र इव पक्षिषु । ऋक्षनाथ इवःषु स पौरेषु पुरस्सरः ।।२०।। कुलशीलवयोरूपैरनुरूपा प्रियास्य तु । बभूव श्रीमती पत्युनेत्रकैरवकौमुदी ।।२१।। गुणविभूषणान्यङ्गे सूनृतोक्त्यास्यमण्डनम् । त्रपया चारुनेपथ्यं पुनरुक्तं चकार या ।।२२।। तस्यां स्वस्मिन्निवाधाय गृहव्यापारमञ्जसा । बुभुजे स तया सार्द्ध धनयौवनयोः फलम् ।।२३।। तस्य पुण्यवतः प्रायः सर्वमन्यत् प्रियाकरम् । दुनोति हृदयं कामं केवलं निरपत्यता ।।२४।। तत्रैव पुरि पौराणं प्रीतिपात्रं नृपस्य च । देवशर्मास्ति दैवज्ञो विज्ञः सर्वज्ञशासने ।।२५।। तस्य सागरदत्तेन सह प्रीतिरकृत्रिमा । बभूव कुमुदस्येव समं कुमुदबन्धुना ।।२६।। दिने रात्रौ गृहे गोष्ठे विपणौ नृपमन्दिरे । अवियुक्तौ सदाभूतां स्ववैद्याविव तौ मिथः ।।२७।। पुत्रातिप्रेरितः प्रोचे कदाचिदथ सागरः । सोपालम्भं सविश्रम्भं तं प्रसङ्गाद् गृहागतम् ।।२८।। मम त्वया धनेशेन समं च वृषलक्षण ! । विधिना बनता मैत्रीं न जाने किञ्चिदर्जितम् ।।२९।। संस्पृष्टो मर्मणीवाथ देवशर्मा तमूचिवान् । अनभिज्ञो निदानेऽहमुपालम्भस्य ते सखे ! ।।३०।। न मे स्मरति चेतोऽपि कृतं त्वां प्रति विप्रियम् । चित्तायत्तप्रवृत्ती तु मित्र वाग्वपुषी कुतः ।।३।। मह्यं द्रुह्यसि चेन्न त्वं यथार्थमभिभाषसे । न क्षमः क्षणमप्येष सोढुं ते विमनस्कताम् ।।३२।। एवं ससम्भ्रममालापं तमूचे श्रीमतीपतिः । दैवस्यायमुपालम्भो न ते मित्र ! मनागपि ।।३३।। संयोज्य सम्पदं येन भूभुजामपि दुर्लभाम् । हृन्मर्मभेदिनी सेयं कृता मे निरपत्यता ।।३४।। सनाथमपि निर्नाथं धनेशमपि निर्धनम् । सबन्धुमपि चात्मानमेकाकिनमवैम्यहम् ।।३५।। अनेनैव च तापेन सन्तप्तां स्वां प्रजावतीम् । तुषारग्लपितां पश्य पद्मिनीमिव नि:प्रभाम् ।।३६।। ज्योतिःशास्त्रादिविज्ञानं तव न: क्वोपयुज्यते । न चेदेनं मनस्तापमपहर्तुमलं भवान् ।।३७।। तस्मादस्मांस्त्वमेतस्मात् सुतचिन्तामहार्णवात् । केनाप्युपायपोतेन समुद्धर धियां निधे ! ।।३८।। ततस्तदैव दैवज्ञः स तदुःखेन दुःखितः । तत्कालिकी ग्रहग्रामभ्रमिभूमी व्यभावयत् ।।३९।। विचार्य सुचिरं चित्ते कृत्यं निर्णीय चानयोः । इति हर्षाद् बभाषे तं मा विषीद सखे हृदि ।।४०।। कथं ग्रहगणस्तेषामेष मित्र ! प्रसीदति । नार्चयन्ति जिनस्यार्चा येऽर्चितां नवभिपॅहैः ।।४१।। विना जिनार्चनं विद्धि ग्रहदौर्बल्यमात्मनः । सन्ततिप्रतिबन्धाय जायते च तदेव हि ।।४२।। साम्प्रतं वर्तते किन्तु सौम्य ! सोमदशा तव । अत: सोमाङ्कितां मूर्तिमष्टमस्याहतोऽर्चय ।।४३।। गाथा-७६ 1. अविकत्थन-अभिमानरहितः । न विकत्थनं यस्य, न विकत्थनम् - युद्धस्याऽभावः श्लाघाया अभावः ।।
- श. र. म. पृ. २२१ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org