________________
हितोपदेशः । गाथा-७६ - अनुकम्पादानविषये सोमदत्तकथानकम् ।।
न निष्फल: फलशून्यो न भवति । अत्रैव विशेषमाह - दुर्भिक्षादिषु अवमादिषु विशेषण सविशेषः । क इव? प्रावृट्पर्जन्य इव घनसमयघन इव । दुर्लभा हि दुर्भिक्षे दातारो धाराधाराश्चेति ।।७५।। अत्र दृष्टान्तमाह -
जह तेण सिट्ठिसागरदत्तस्स सुएण सोमदत्तेण ।
अणुकंपादाणाओ पत्ता भोगा इहेव भवे ।।७६।। यथेति दृष्टान्तोपन्यासे । यथा तेन सागरदत्तश्रेष्ठिन: सुतेन सोमदत्तेन इहैव भवे अस्मिन्नेव भवे-जन्मनि भोगाः शब्दादयः अनुकम्पादानात् प्राप्ताः लेभिरे ।।७६।। सम्प्रदायगम्या च सोमदत्तकथा । स चायम् -
। अनुकम्पादानमाहात्म्योपरि सोमदत्तकथानकम् ।। अस्यैव जम्बूद्वीपस्य क्षेत्रे भरतनामनि । पूर्वोत्तरे विदिग्भागे मथुरेत्यस्ति पूर्वरा ।।१।। प्रासादशृङ्गैरुत्तुङ्गैः क्षीरडिण्डीरपाण्डुरैः । अङ्करित इवाभाति यस्यां धर्मः पदे पदे ।।२।। मणितोरणतेजोभिर्ध्वस्तध्वान्ते दिवानिशम् । उदयः स्थितये यस्यां केवलं शशि-भास्वतोः ।।३।। सूर्योपलमयः शाल: कालिन्दीजलवीचिभिः । यत्रार्ककरजं तापं नक्तं सिक्तोऽपि नोज्झति ।।४।। चन्द्रोपलालवालैः स्वैर्निशि पीयूषपूरितैः । गृहोद्यानदुमा यस्यां नदी-देवाम्बुनिस्पृहाः ।।५।। जलकेलिच्युतैरिनारी मृगमदोश्चयैः । परभागं दधौ यत्र कालिमा यमुनाजले ।।६।। असङ्ख्यनिधयो यस्यां पौराः सौराज्यरञ्जिताः । तृणायापि न मन्यन्ते श्रीदं नवनिधीश्वरम् ।।७।। स्वर्णस्तूपेन दिव्येन तुङ्गेन मणिसानुना । प्रकाशयति या जम्बूद्वीपमध्यावनेः श्रियम् ।।८।। तस्यां विक्रमसेनोऽभूद् विक्रमाक्रान्तभूर्नृपः । यस्य विक्रम एवाभूत् सैन्यमन्यत् तु मण्डनम् ।।९।। यस्य धाराधरे क्षेत्रसीग्नि सन्दर्शितोन्नतौ । राजहंसगणैर्नेशे क्वापि देशे विसंस्थुलैः ।।१०।। मौलामात्यादयो यस्य पुमर्था इव संहताः । परस्परविरोधेन राज्यकार्याणि तेनिरे ।।११।। प्रजासु निदधे नैव यथा कोऽप्यपदे पदम् । तद्वदिन्द्रियवर्गेऽपि तस्य स्वपरशासितुः ।।१२।। शयानोऽपि यथाकालं स नीतिनलिनीरविः । चारैक्षणैर्जजागार नक्तंदिनमतन्द्रितः ।।१३।। तथा प्रजावनीमेष सिषेच नयवारिभिः । यशः कुसुमभृत् साऽभूत् करप्राप्यफला यथा ।।१४।। दधुर्धराधिपा मूर्ध्नि यथा तस्यैव शासनम् । तथैव हि निजे सोऽपि सर्वज्ञस्यैव शासनम् ।।१५।। तस्यामेव पुरि प्राज्यपुण्यसम्भारभाजनम् । श्रेष्ठी सागरदत्तोऽभूद् भूमिभूयिष्ठसम्पदाम् ।।१६।।
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org