________________
हितोपदेशः । गाथा-७२,७३, ७४, ७५ - अनुकम्पादानस्य माहात्म्यम् ।।
किञ्च -
भाविजइ भव्वत्तं पाणिदया पाउणेइ परभागं ।
सम्मत्तं च विसुज्झइ अणुकंपाए वियरणेणं ।।७२।। अनुकम्पावितरणेन दयादानेन भाव्यते प्रकाश्यते भव्यत्वं सिद्धिगमनयोग्यत्वं । अभव्यानां हि कौतस्कुती कृपा । तथा प्राणिदया परभागं गुणोत्कर्षं प्राप्नोति । दयावत एव दीनादिदर्शनात् कृपादानोपलब्धेः । तथा सम्यक्त्वं विशुद्ध्यति निर्मलीभवति, अनुकम्पादानेनेति ।।७२।। दीनादिसमुद्धरणं च नात्यन्तमसुकरमुत्तमसत्त्वानामित्याह -
पाणीण पाणसंरक्खणाय पाणे वि नणु पणामति ।
इह केई सत्तधणा का गणणा बज्झवत्थूणं ।।७३।। इहास्मिन् जगति केचित् सत्त्वधना: सत्त्वमेव धनं येषां ते तथा, सर्वोत्तमसत्त्वनिलयास्तावत् प्राणिनां प्राणसंरक्षणाय जीवितपरित्राणाय, निजप्राणानपि, ननु निश्चयेन उपनयन्ति । मायापारापतश्येनव्यतिकरे मेघरथनरनाथवत् । बाह्यवस्तूनां तु धनधान्यादीनां का गणना? । प्राणदानापेक्षया सुकरत्वात्तद्दानस्येति ।।७३ ।। अनुकम्पादानस्यैव माहात्म्यमुदीरयति -
रिद्धीओ विउलाओ अभंगुरं भूरिभोगसामग्गिं ।
जं भुंजंति नरा तं अणुकंपादाणमाहप्पं ।।७४।। तदनुकम्पादानस्य माहात्म्यं वैभवम् । यन्नराः प्राणिनो भुञ्जते निर्विशन्ति । काः? रिद्धी: सम्पदः । कथम्भूताः? विपुलाः सङ्ख्यातीताः । तथा भूरिभोगसामग्रीम् समग्रविषयग्रामप्रकर्षम् । किंविशिष्टाम्? अभङ्गुराम् अखण्डिताम् । तदेतदन्यदप्येवं प्रकारमनुकम्पादान माहात्म्यमवसेयम् ।।७४ ।। तथा -
दीणाईसु दयाए दितो न कयाइ निष्फलो पुरिसो ।
पाउसपजन्नो इव दुब्भिक्खाइसु विसेसेण ।।७५ ।। दीनादिषु पूर्वोदितेषु दययाऽनुकम्पया ददानः पुरुषः कदाचिदपि कस्मिन्नपि देशे काले वा
1. एषा गाथा मूलग्रन्थप्रतीषु नास्ति । सम्पा० ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org