________________
८२
हितोपदेशः । गाथा-६७ - अनुकम्पादानस्य स्वरूपम् ।।
वंदियमुणिंदचलणो निवई नियरायहाणिमल्लीणो । कप्पसमत्तीइ गुरू वि विहरिओ अन्नदेसेसु ।।२५३।। राया वि वयरवेरुलिय - फलिहदलिएहिं दलियपावाणं । कारेइ निययदेसे भवणाइंजिणिन्दचन्दाणं ।।२५४ ।। सव्वावयवोहविणिस्सरंत - दिप्पंतकंतिपडलाओ । अप्पडिमाओ पडिमाओ तेसु तेसिं निवेसेइ ।।२५५ ।। सियसद्दलंछियाणं गंभीरिमविजियचरमजलहीणं । संसयहराण लेहेइ पुत्थए समयसत्थाणं ।।२५६।। चाउव्वनं संघं निग्घाइयविग्घसंघमग्घेइ । तस्सोवयारएहिं वत्थूहिं तहप्पगारेहिं ।।२५७।। जिणपत्रत्ते धम्मे रत्ताणं अट्ठिमिंजराएणं । तह वच्छल्लमतुल्लं समाणधम्माण पयडेइ ।।२५८।। जरजजराण दीणाण सयणरहियाण सावयाईणं । अक्खलियभोयणकए सत्तागारे पवत्तेइ ।।२५९।। जलयरथलयरनहयर - पभिईणं सयलपाणिनिवहाणं । सव्वत्थ अमाघायं घोसावइ निययदेसंमि ।।२६०।। घुसिणघणसारमयमय - चंपयकेयइसुवत्रजाईहिं । परमिट्ठीणं पूर्व सासयदिवसेसु कारेइ ।।२६१।। पहरिसपप्फुल्लपुरंधि - वग्गगिजंतजिणगुणोलीओ । पइवरिसं पइनयरं रहजत्ताओ पवत्तेइ ।।२६२।। जत्थयजम्मणनिक्खमण-नाणनिव्वाणपभिइणोजाया।तित्थयराणंताओसतित्थभूमीओफासेइ ।।२६३।। एवं कयकायव्वो उच्छूसु व्व गहियरसविसेसेसु । ओरालेसुं विसएसु निरहिलासो निवो जाओ ।।२६४।। तो नरविक्कमकुमरं अहिसिंचइ पेइए निए रज्जे । हरिविक्कमं च रयणउरभट्टिभावे निवेसेइ ॥२६५ ।। सयमवि गीयत्थाणं थेराणं अंतिए विरत्तमणो । संकन्तो स महप्पा तहप्पगारेणगारत्ते ।।२६६।। सुयसागरपारगओउवसग्गपरीसहेहिं अक्खोभो ।उवसमरसनिव्वाविय-कसायदहणोमहियमयणो ।।२६७।। परलोयभीरुएहिं विनिहणियदुद्दतअंतररिऊहिं । अंगीकयत्थसत्थेहिं समणसुहडेहिं परियरिओ ।।२६८।। नरकेसरिरायरिसी मुसुमरियमोहजोहमाहप्पो। परहियकामो वसुहाइ विहरिउं चिरमपडिबद्धो ।।२६९।। निरासित्ता मिच्छं मणभवणओ मिच्छपडिमं । पवित्तं सम्मत्तं ठविय भवियाणं मुणिवई ।। स पजंते भत्तं परिहरिय मासं अणसिओ । समुप्पन्नो धनो किर नवमगेविजि तियसो ।।२७०।। इय नरकेसरिरत्रो वत्तियं अच्छरियभूयमवगम्म । सविसेसं जीवदयाइ जयह मोहं मुयह भव्वा ! ।।२७१।। इति जीवदयायां नरकेसरिनरपतेः कथानकं समाप्तमिति ।।६६।। श्रीः ।। साम्प्रतमभयदानोपसंहाराय अनुकम्पादानोपक्षेपाय चाह -
इय भणियमभयदाणं भव्वाण नराण सिवसुहनियाणं ।
अणुकंपादाणं पुण भणामि दुक्खत्तसत्तेसु ।।६७।। इति पूर्वोक्तप्रकारेण विराधनाराधनोदाहरणद्वयोपेतं भणितमभयदानम् । किंविशिष्टं ? भव्यानां नृणां शिवसुखनिदानम् निर्वृत्तिसौख्यनिबन्धनम् । अभव्यानां करुणापरिणामस्यैवाभावात् । इदानीं पुनः क्रमप्राप्तं द्वितीयम् अनुकम्पादानं भणामि, केषु ? इत्याह -
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org