________________
हितोपदेशः । गाथा - ६३, ६४ - जीवदयाया माहात्म्यम् ।।
50
"इय हिंडिऊण संसारसायरं सुप्पइट्ठियपुरम्मि । होही दित्तो वसहो दुष्पिच्छो ईयरवसहाणं ।।१।। सिंहिं विक्रिन्तो गंगाकूलम्मि मट्टियं सो वि । संचुनिओ तडेणं मरिंडं तत्थेव नयरम्मि ||२|| होऊणं सिट्ठिसुओ धम्मं सव्वन्नुभासियं सोउं । होही वरचरणधरो साहू थेराण पासम्मि ||३|| आराहिऊण सम्मं पव्वज्जं तो सुरो स सोहंमे । होही तत्तो वि चूओ महाविदेहम्मि वासम्मि ।।४।। सुकुलम्म माणुसतं लहिउं पडिवज्जिउं च पव्वज्जं । धुयकम्मंसो होऊण केवली तत्थ सिज्झिहइ त्ति ॥ ५ ॥
इति मृगापुत्रकथानकं समाप्तम् ।।६२।।
ननु यदि जीववधादेवं मृगापुत्र इव करचरणाद्यवयवविकलाः प्राणिनः समुत्पद्यन्ते तर्हि जीवदयाप्रतिपालनात् किम्भूता भवन्तीत्याह -
तेयस्सिणो सुरूवा दीहाऊ पबलभुयबलसमेया ।
हुति नरा तं पुण मुण जीवदयाइ माहप्पं ॥ ६३ ॥
७१
तेजस्विनः समग्राङ्गोपाङ्गतरङ्गितलवणिमजलोत्पीलाः । सुरूपाः समचतुरस्रसंस्थानाः । तथा दीर्घायुषः प्रवर्त्तमानारकानुमाने पुरुषायुषजीविनः । प्रबलभुजबलसमेताः दृढसंहननत्वादतुलदोर्बलपरिकलिताः एवंविधा नराः पुरुषप्रवराः, यद् भवन्ति, हे शिष्य ! 'मुण' जानीहि, पुनर्जीवदयाया माहात्म्यम् अहिंसाधर्म्माराधनस्य फलम् इति ।। ६३ ।।
तत्
यदि वा कियदेतत्तेजोरूपादिकम् ? किं नाम दयाधर्म्माराधनादसुलभमसुमताम् ? इत्याह चिंतामणिकामगवीसुरतरुणो समुइया न तं दिति ।
इक्क वियर जीवदया सेविया सम्मं ।। ६४ ।।
For Private & Personal Use Only
-
50. से णं ततो अणंतरं उव्वट्टित्ता सुपइट्ठपुरे नगरे गोणत्ताए पच्चायाहिति । से णं तत्थ उम्मुक्क जाव बालभावे अन्नया कयाइं पढमपाउसंमि गंगाए महानईए खलीयमट्टियं खणमाणे तडीए पेल्लिए समाणे कालगए तत्थेव सुपइट्ठे पुरे नगरे सेट्ठिकुलंसि पुमत्ताए पच्चायाइस्सति । से णं तत्थ उम्मुक्कबालभावे जाव जोव्वणम तहारूवाणं थेराणं अंतिए धम्मं सोच्चा निसम्म मुंडे भवित्ता अगाराओ अणगारियं पव्वइस्स ति, से णं तत्थ अणगारे ईरियासमिए जाव बंभयारी । से णं तत्थ बहूई वासाई सामन्नपरियागं पाउणित्ता आलोइयपडिक्कंते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे देवत्ताए उव्ववज्जिहिति । से णं ततो अणंतरं चयं यत्ता महाविदेहे वासे जाई कुलाई भवंति अड्ढाई जहा दढपइन्ने सा चेव वत्तव्वया कलाओ जाव सिज्झिहिति । एवं खलु जंबू समणेणं भगवया महावीरेणं जाव संपत्तेणं पढमस्स अज्झयणस्स अयमट्ठे पन्नत्ते त्ति बेमि । अयं पाठो इत्यत्र विपाकसूत्र मध्ये दृश्यते । विपा. श्रु. १ सू. ७ ।।
Jain Education International 2010_02
www.jainelibrary.org