________________
७०
हितोपदेशः । गाथा-६२ - प्राणिवधविपाके मृगापुत्रकथानकम् ।।
"अट्ठनाडीओ गब्भन्तरप्पवाहाओ । अट्ठनाडीओ “बाहिरप्पवाहाओ । अट्ठ पूयप्पवाहाओ । अट्ठ सोणियप्पवाहाओ । दुवे दुवे कनंतरेसु । दुवे दुवे अच्छिअंतरेसु । दुवे दुवे नहन्तरेसु । दुवे दुवे धमणिअंतरेसु । अभिक्खणं अभिक्खणं पूयं च सोणियं च परिस्सवमाणी परिस्सवमाणी चिट्ठइ त्ति । तस्स णं दारगस्स गब्भगयस्स चेव अग्गिए नाम वाए पाउब्भूए । जेणेसे दारए आहारेइ तेणं खिप्पामेव विद्धंसमागच्छइ । पूयत्ताए य सोणियत्ताए य परिणमइ, तं पि य से पूयं च सोणियं च आहारेइ । तए णं सा मियादेवी तं दारगं हुंडं अंधरुवं पसूया "भीया समाणी अंबधाई सद्दावइत्ता एवं वयासी । एवं दारगं एगते उक्कुरुडियाए उज्झाहि । तए णं सा अंबधाई रायाणं आपुच्छइ । तए णं से राया मियाए देवीए अन्तियं उवागच्छइ, उवागच्छित्ता एवं वयासी । देवाणुप्पिये एसे तुज्झ पढमे गब्भे तं जयणं एवं उज्झसि तो णं तुझं पया न थिरा भविस्सइ । तं एयं तं रहस्सियंसि भूमिधरंसि रहस्सिएणं भत्तपाणेणं पडिजागराहि, जेणं तव पया थिरा भवइ । तए णं सा मियादेवी तहेव अणुचिट्ठमाणी विहरइ त्ति ।
से णं भंते ! दारए कालं किग्चा कहं गच्छिही । गोयमा ! इह छब्बीसं वासाई परमाउयं पालइत्ता वेयड्डगिरिपायमूले सीहे भविस्सइ । से णं तत्थ कूरे जीवघायणरए बहुं पावं कम्मं समज्जिणित्ता उक्कोसकालट्ठिईए रयणप्पभाए नेरइए भविस्सइ । तओ सरीसिवेसु उववजित्ता सक्करप्पभाए, तओ पक्खीसु उववजित्ता वालुयप्पभाए, तओ सीहेसु गंतूण पंकप्पभाए, तओ उरगो होऊण धूमप्पभाए, तत्तो इत्थी भवित्ता तमाए, इओ वि मणुओ भवित्ता अहे सत्तमाए उववजिही, तओ उवट्टित्ता जाइं इमाई मच्छकच्छभगाहमगरसुंसुमारजलयरेसु अद्धत्तेरसकुलकोडिलक्खाइं भवंति । तत्थ णं एगमेगंसि "जोणीविहाणंसि अणेयसयसहस्सखुत्तो उदाइत्ता उदाइत्ता तत्थेवं भुजो भुजो पञ्चाइस्सइ । तओ उव्वट्टित्ता एवं चउप्पएसु उरपरिसप्पेसु भुयपरिसप्पेसु खहयरेसु चरिंदिएसु तेंदिएसु "बेंदिएसु एगिदिएसु, कडुयरुक्खेसु वाउतेउआउपुढविकाइएसु अणेयसयसहस्सखुत्तो उववजिही । अवि य -
41. नालीओ विपा. श्रु. १ सू. ६ मु. । अट्ठनालीओ त्ति अष्टौ नाड्यः-शिराः । 42. अन्भिन्तरप्पवहाओ । - विपा. श्रु. १ सू. ६ मु. । 'अब्भंतरप्पवहाउ' त्ति शरीरस्याभ्यन्तर एव रुधिरादि
स्रवन्ति या स्तास्तथोच्यन्ते, 43. 'बाहिरप्पवहाउ' त्ति शरीराद् बहिः पूयादि क्षरन्ति यास्तास्तथोक्ताः एता एव षोडश विभज्यन्ते 'अढे'
इत्यादि कथमित्याह - दुवे दुवे त्ति द्वे पूयप्रवाहे द्वे च शोणितप्रवाहे, ते च क्वेत्याह-कन्नंतरेसु श्रोत्ररन्ध्रयोः
एवमेताश्चतस्रः एवमन्या अपि व्याख्येयाः, नवरं धमन्य: कोष्ठकहड्डान्तराणि ।। 44. हुंडं त्ति अव्यवस्थिताङ्गावयवम् । 45. अंधा० विपा. श्रु. १ सू. ६ मु. । अंधारूवं त्ति अन्धाकृतिः ।। 46. 'भीया' इत्यत्रैतद् दृश्यम् 'तत्था उव्विग्गा संजायभया' भयप्रकर्षाभिधानैकार्थाः शब्दाः ।। 47. जोणीविहाणंसि त्ति योनिभेदे । 48. तेइंदिएसु ।
- विपा. श्रु. १ सू. ७ मु. ।। 49. बेईदिएसु ।
- विपा. श्रु. १ सू. ७ मु. ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org