________________
हितोपदेशः । गाथा - ६२ - प्राणिवधविपाके मृगापुत्रकथानकम् ।।
34
असुणमाणे वि भणइ सुणेमि । एवं पासमाणे गिन्हमाणे जाणमाणे वि विवरीए भणिवे । एणं कूडे एयसमायारे सुबहुं पावकम्मं समज्जिणेमाणे समज्जिणेमाणे विहरइ । तए णं तस्स रट्ठकूडस्स अन्नया कयाइ सरीरगंसि समगं चेव सोल "रोगायंका पाउब्भूया । तं जहा
36
"सासे' कासे' जरे दाहे कुच्छिसूले" भगंदरे । अरिसा अजीरए दिट्ठी' मुहसूले" अकार" ।। १ ।। अच्छिवेयणा” कन्नवेयणा३ कंडू" दद्दरे" कोट्ठे " ।
सेय बहूहि विज्वेहिय जाणएहि य बत्थिकम्माइकट्ठरोगोवसमोवक्कमेहिं विचिगिच्छिए नेय इक्केण वि रोगायंकेण विमुक्के । तए णं से तेहिं रोगायंकेहिं अभिभूए समाणे रज्जे रट्ठे य अंतेउरे य मुच्छिए य चेव पत्थेमाणे अट्टवसट्टोवगए अड्डाइज्जाई वाससयाई परमाउं पालइत्ता कालगए इमीसे रयणप्पभाए पुढवीए उक्कोसकालठिईएस नेरइएस नेरइत्ताए उववण्णे । से णं तओ उव्वट्टित्ता मियाए देवीए गब्भंसि पुत्तत्ताए उववण्णे । तप्पभिरं च णं देवीए सरीरगंसि तिव्वा वेयणा पाउब्भूया । रन्नो य तहा अणिट्ठा जाया । जहा नामं पि इमीसे गिहिउं निच्छइ । तए णं सा मियादेवी तं गब्धं बहूहि साडणाहि साडेइ । जाहे य नो संतरइ साडित्तए ताहे अकामा चेव तं गब्धं दुहंदुहेणं परिवइ । तस्स णं दारगस्स भागयस व
40
38. नेरइयत्ता ।
39. साडणाहि - शातनाः गर्भस्य खण्डशो भवनेन पतनहेतवः ।
40. गब्भं विपा. श्रु. १ सू. ६ मु. ।।
-
राईसरतलवरमाडंबियकोटुंबियसेट्ठिसत्थवाहाणं इह तलवराः - राजप्रसादवन्तो राजोत्थासनिकाः, माडम्बिका:-मडम्बाधिपतयो मडम्बं च योजनद्वयाभ्यन्तरेऽविधमानग्रामादिनिवेशः सन्निवेशविशेषः शेषाः प्रसिद्धाः । कज्जेसु त्ति कार्येषु प्रयोजनेषु अनिष्पन्नेसु, कारणेसु त्ति सिसाधयिषितप्रयोजनोपायेषु विषयभूतेषु ये मन्त्रादयो व्यवहारान्तास्तेषु तत्र मन्त्राः पर्यालोचनानि गुह्यानि - रहस्यानि, निश्चयाः वस्तुनिर्णयाः, व्यवहारा विवादास्तेषु विषये ।
34. “एवं पस्समाणे भासमाणे गिण्हमाणे जाणमाणे, तते णं से इक्काई रट्ठकूडे एयकम्मे एयप्पहाणे एयविज्जे एयसमायारे सुबहु पावकम्मे कलिकलुसं समणिज्जमाणे विहरति" इत्येवं पाठो विपाकसूत्रमध्ये दृश्यते । - विपा. श्रुत. १ सू. ५ ।। एयकम्मे एतद्व्यापारः एतदेव वा काम्यम् कमनीयं यस्य स तथा एप्पहाणे एतत्प्रधानः एतन्निष्ठ इत्यर्थः, एयविज्जे त्ति एषैव विद्या- विज्ञानं यस्य स तथा एयसामायारे त्ति एतज्जीतकल्प इत्यर्थः, पावकम्मं त्ति अशुभं ज्ञानावरणादि, कलिकलुसं त्ति कलहहेतुकलुषं मलीमसमित्यर्थः । 35. 'रोगायंक' त्ति रोगा व्याधयस्त एवातङ्काः - कष्टजीवितकारिणः ।
36. ‘सासे' इत्यादि श्लोक : 'जोणिसूले त्ति अपपाठ: । 'कुच्छिसूले' इत्यास्यान्यत्र दर्शनात्, भगंदले त्ति भगन्दरः, अकारए त्ति अरोचकः, 'अच्छिवेयणां इत्यादि श्लोकातिरिक्तम्, उदरे त्ति जलोदरं शृङ्गाटकादयः स्थानविशेषाः ।।
37. उक्कोसेणं सागरोवमट्ठितीसु ।
Jain Education International 2010_02
-
-
६९
For Private & Personal Use Only
- विपा. श्रु. १ सू. ६ मु. ।।
- विपा. श्रु. १ सू. ६ मु. ।।
www.jainelibrary.org