________________
हितोपदेशः । गाथा-६२ - प्राणिवधविपाके मृगापुत्रकथानकम् ।।
वहबंधमारणरए, जाव दुप्पडियाणं । अहम्मेणं चेव वित्तिं कप्पमाणे विहरइ । तए णं से रट्टऊडे *विजयवड्डमाणस्स खेडस्स पंचन्हं गामसयाण य "आहेवचं पालेमाणे विहरइ । से एतं खेडं ताणि य गामाणि बहूहिं करेहि य भरेहि य उक्कोडाहि य कुंतेहि य उवीलेमाणे विहम्मेमाणे तजेमाणे तालेमाणे निधणे करेमाणे विहरइ । अन्नं च बहूणं राईसरतलवर जाव ववहारेसु य सुणमाणे वि भणइ न सुणेमि ।
एवाधर्माख्यायी - अधर्मप्रतिपादकः, अधर्मख्यातिर्वा, अविद्यमानधर्मोऽयमित्येवं प्रसिद्धिकः, तथाऽधर्मा प्रलोकयति - उपादेयतया प्रेक्षते यः स तथा, अत एवाधर्मप्ररञ्जनः अधर्मरागी, अत एवाधर्मः
समुदाचारः - समाचारो यस्य स तथा । 29. रट्ठकूडो विपा. श्रु. १ सू. ५ मु. ।। 30. ०वड्डमाणस्स ।
- विपा. श्रु. १ सू. ५ मु. ।। 31. आहेवच्चं त्ति अधिपतिकम्मं, यावत्करणादिदं दृश्यम् - "पोरेवच्चं सामित्तं भट्टित्तं महत्तरगतं आणाईसर
सेणावच्चं कारेमाणे” त्ति, तत्र पुरोवर्तित्वं-अग्रेसरत्वं, स्वामित्वं-नायकत्वम्, भर्तुत्वम्-पोषकत्वम्, महत्तरकत्वं-उत्तमत्वम्, आज्ञेश्वरस्य-आज्ञाप्रधानस्य यत्सेनापतित्वं तदाज्ञेश्वरसेनापत्यं कारयन्
नियोगिकै-विधापयन् पालयन् स्वयमेवेति ।। 32. करेहि य भरेहि य विद्धीहि य उक्कोडाहि य पराभवेहि य दिजेहि य भेज्जेहि य कुंतेहि य लंछपोसेहि य,
आलीवणेहि य पंथकोट्टेहि य उवीलेमाणेतज्जेमाणे तालेमाणे निद्धणे करेमाणे विहरइ । इति पाठ: विपाकसूत्रमुद्रितप्रतिमध्ये दृश्यते ।
- विपा. श्रु.१ सू. ५ ।। करेहि य त्ति करैः क्षेत्राद्याश्रितराजदेयद्रव्यैः । भरेहि य त्ति तेषामेव प्राचुयैः । विद्धीहि य त्ति वृद्धिभिः कुटुम्बिनां वितीर्णस्य धान्यस्य द्विगुणादेर्ग्रहणैः वृत्तिभिरिति क्वचित्, तत्र वृत्तयो राजादेशकारिणां जीविकाः । उक्कोडाहि य त्ति लञ्चाभिः । उक्कोडा (दै.) घूस, रिशवत इति भाषायाम् । पा. स. म. पृ. १४१ ।। पराभएहि य त्ति पराभवैः । देज्जेहि य त्ति अनाभवद्दातव्यैः । भेज्जेहि य त्ति यानि पुरुषमारणाद्यपराधमाश्रित्यग्रामादिषु दण्डद्रव्याणि निपतन्ति कौटुम्बिकान् प्रति च भेदेनोद्ग्राह्यन्ते तानि भेद्यानि अतस्तैः । कुंतेहि य त्ति कुन्तकम् - एतावद् द्रव्यं त्वयादेयमित्येवं नियन्त्रणया नियोगिकस्य देशादेर्यत् समर्पणमिति । लंछपोसेहि य त्ति लञ्छा चौरविशेषः संभाव्यन्ते तेषां पोषाः पोषणानि तैः । आलीवणेहि यत्ति । व्याकुललोकानां मोषणार्थं ग्रामादिप्रदीपनकैः । पंथकोट्टेहि य त्ति सार्थघातैः । उवीलेमाणे त्ति अवपीलयन् बाधयन् । विहम्मेमाणे त्ति विधर्मयन्-स्वाचारभ्रष्टान् कुर्वन् । तज्जेमाणे त्ति कृतावष्टम्भान् तर्जयन्-ज्ञास्यथ रे यन्मम इदं च इदं च न दत्से इत्येवं भेषयन् । तालेमाणे त्ति कशचपेटादिभिस्ताडयन् । णिद्धणे करेमाणे त्ति निर्द्धनान् कुर्वन् विहरति ।। 33. "तते णं से इक्काई रट्ठकूडे विजयवद्धमाणस्स खेडस्स बहूणं गामेल्लगपुरिसाणं बहुसु कज्जेसु य
कारणेसु य संतेसु य गुज्झेसु य निच्छएसु य ववहारेसु य सुणमाणे भणति न सुणेमि, असुणमाणे भणति सुणेमि" इत्येवं पाठो विपाकसूत्रमध्ये दृश्यते । विपा. श्रु. १ सू. ५ ।। तए णं से इक्काई रट्ठकूटे विजयवद्धमाणस्स खेडस्स सत्कानां बहूणं
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org