________________
हितोपदेशः । गाथा-६२ - प्राणिवधविपाके मृगापुत्रकथानकम् ।।
इमस्स गंधेणं अभिभूए समाणे "मुच्छिए गिद्धे तं असणाइयं आसएणं आहारेइ । खिप्पमेव विद्धंसेइ । तओ पच्छा पूयत्ताए सोणियत्ताए य परिणमइ । तं पि य णं पूयं च सोणियं च आहारेइ । तओ णं भगवओ गोयमस्स अयमेयारूवे "अज्झथिए समुप्पजित्था । अहो णं इमे दारए पुरा पोराणाणं दुछिन्नाणं दुप्पडिकंताणं असुभाणं वा पावाणं कडाणं कम्माणं पावगं फलवित्तिविसेसं पञ्चणुभवमाणे विहरइ । न मे दिट्ठा नरगा वा नेरइया वा । पञ्चक्खे खलु अयं पुरिसे निरयपडिरूवियं वेयणं वेएइ त्ति कट्टमियं देविं आपुच्छइ, आपुच्छित्ता तीसे गिहाओ पडिनिक्खमइ, पडिनिक्खमित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता तिखुत्तो जाव नमंसित्ता सव्वं पुवुत्तवइयरं कहेइ । एवं वयासी । से णं भंते ! मियापुत्ते पुत्वभवे के आसि? किन्नामए? किंगुत्तए? केसि वा कम्माणं पावगं फलवित्तिविसेसं पञ्चणुभवमाणे विहरइ? तए णं समणे भगवं महावीरे भयवं गोयम एवं वयासी । एवं खलु गोयमा ! इहेव जंबुद्दीपे दीवे भारहे वासे सयदुवारे नामं नयरे हुत्था । तत्थ णं धणवई नाम राया हुत्था । तस्स णं सयदुवारस्स नयरस्स अदूरसामन्ते दाहिणपुरथिमे दिसाभागे "विजयवडमाणे नामं खेडे हुत्था । तस्स णं पंचगामसयाई "आभोए यावि हुत्था । तत्थ णं खेडे इक्काई नाम "रटकूडे हुत्था । अहम्मिए अहम्मन्नू अहमक्खाई, बहूणं जीवाणं
20. 'मुच्छिए इत्यत्र गठिते गिद्धे अज्झोववन्ने' इति पदत्रयमन्यद् दृश्यम्, एकार्थाश्चेतानि चत्वार्यपीति । 21. 'अज्झस्थिए' इत्यत्र चिंतिए कप्पिए पत्थिए मणोगए संकप्पे' इति दृश्यम्, एतान्यप्येकार्थानि ।। 22. 'पुरा पोराणाणं दुच्चिन्नाणं' इहाक्षरघटना - पुराणानाम् - जरठानां, कक्खडीभूतानामित्यर्थः पुरा -
पूर्वकाले, दुश्चीर्णानां प्राणातिपातादिदुश्चरितहेतुकानाम् । दुप्पडिक्कंताणं त्ति दुःशब्दोऽभावार्थस्तेन
प्रायश्चित्तप्रतिपत्त्यादिना अप्रतिक्रान्तानाम् - अनिवतितविपाकानामित्यर्थः । असुभाणं त्ति ___ असुखहेतूनाम्, पावाणं त्ति पापानां-दुष्टस्वभावानाम्, कम्माणं त्ति ज्ञानावरणादीनाम् ।। 23. पुव्वभवे के आसि इत्यत एवमवध्येयम् - “किं नामए वा किं गोत्तए वा" तत्र नाम-यादृच्छिकमभिधानम्,
गोत्रं तु - यथार्थं कुलं वा, “कयरंसि गामंसि वा नगरंसि वा किं वा दच्चा किं वा भोच्चा किं वा समायरेत्ता केसिं वा पुरा पोराणाणं दुच्चिन्नाणं दुप्पडिक्कंताणं असुहाणं पावाणं कम्माणं पावगं फलवित्तिविसेसं
पच्चणुब्भवमाणे विहरइ' त्ति । 24. गोयमा इत्ति गौतम इत्येवमामन्त्र्य इति गम्यते । 25. वद्धमाणे विपा. श्रु. १ सू. ५ मु. ।। 26. आभोए त्ति विस्तारः । 27. रटुकुडे त्ति राष्ट्रकूटो मण्डलोपजीवी राजनियोगिकः । 28. अहम्मिए त्ति अधार्मिको, यावत्करणादिदं दृश्यम् - 'अधम्माणुए अधम्मिढे अधम्मपलोई अधम्मपलंजणे
अधम्मसमुदाचारे अधम्मेणं चेव वित्तिं कप्पेमाणे दुस्सीले दुव्वए' त्ति, तत्र अधार्मिकत्वप्रपञ्चनायोच्यते - 'अधम्माणुए' अधर्म - श्रुतचारित्राभावम् अनुगच्छतीत्यधर्मानुगः कुत एतदेवमित्याह - अधर्म एव इष्टो वल्लभः पूजितो वा यस्य सोऽधर्मिष्ठ: अतिशयेन वाऽधर्मी धर्मवर्जित इत्यधर्मिष्ठः, अत
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org