________________
५२३
अष्टादशं संयतीयमध्ययनम्
तादृग्भोगविलासस्य तस्य तत्रैव तिष्ठतः । दिना ययुः परं चित्तान्न ययौ मदनावली ॥५६।। अन्यदा शयनीयस्थं निशि तं काऽपि खेचरी । अपाहार्षीत् प्रगे पृष्टा स्वादुगीरिदमभ्यधात् ॥५७।। भाग्यसौभाग्यसम्भोग्यापहारे शृणु कारणम् । अस्ति वैताढ्यशृङ्गारं वरं सूरोदयं पुरम् ॥५८।। तत्रेन्द्रधनुषो राज्ञः सुभद्रोदरमौक्तिकम् । नन्दिनी जयचन्द्राऽस्ति निखिलस्त्रीगुणास्पदम् ॥५९।। अनुरूपवरालाभादभूत् तस्या नरारुचिः । तातेनारेभिरे तादृग्वरार्थोपयिकान्यतः ॥६०॥ तदाज्ञया मया सर्वे भरतस्थनरेश्वराः । चित्रयित्वा पट्टिकायां सम्यक् तस्यै प्रदर्शिताः ॥६१।। सर्वत्रारुचिरप्येषा त्वद्रूपालोकनक्षणे ।। प्राप्यावस्थान्तरं किञ्चिद् रहस्ये मामभाषत ॥६२।। यस्येदृक्षा गुणाः सर्वे रूपाद्या भुवनाद्भुताः । न ग्रहीतुमलं मातस्तदन्यो मामकं मनः ॥६३॥ स चेत् सम्पद्यते शीघ्रं प्राणाशा क्रियते तदा । मर्तव्यमन्यथा नूनमसून् धर्तुमशक्तया ॥६४।। अमुं व्यतिकरं सद्यः पित्रोरहमसाधयम् । तावत् प्रेषयतां मां त्वदाह्वानाय समुत्सुकौ ॥६५।। अविश्वसन्त्याः कन्यायाः सन्धेयं पुरतः कृता । प्रवेश्योऽग्निर्न चेदानयामि तं त्रिदिनान्तरे ॥६६॥ धात्र्यस्म्यहं वेगवती त्वामहार्षं तु तत्कृते । रोषितव्यमतो नैव जनेऽस्मिन् प्रियकारिणि ॥६७॥ इत्युक्त्वा कुमरं नीत्वा क्षणात् सूरोदयं पुरम् । जयचन्द्रा-सुभद्रेन्द्रधनुराधानमोदयत् ॥६८॥ आग्रहैरुत्सवैर्भूपनिर्मातैर्जयचन्द्रिकाम् । महापद्मः पर्यणयत् सुखमस्थाच्च तद्गृहे ॥६९॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org