________________
५२२
वायुवेगेन तत्रागात् ततो नारीजनोऽखिलः । त्रस्तो नंष्टुमशक्तश्चारोदीदशरणाश्रयः ॥४२॥ महापद्मोऽपि तद् दृष्ट्वा कृपाकुलमना गजम् । चिकीर्षन्नबलात्राणं प्रत्यधावदहक्कयत् ॥४३॥ वलितोऽभ्यागमद् वेगात् कुमारं कुञ्जरोऽपि हि । स दत्त्वा करिणो वेध्यमिममक्रीडयच्चिरम् ॥४४॥ भाग्यवान् पुरुषः कश्चिदस्मदर्थमसौ हहा ! । कदर्थ्यः करिणा पौरीजनः पूदकरोदिति ॥ ४५ ॥ एतदाकर्ण्य तत्रत्यो महसेनः क्षितीश्वरः । समन्त्रि-नागरोऽभ्यागादवादीच्च सुविस्मितः ॥४६॥ मा मा कुमार ! ढौकस्व प्रतीभं मुग्धतां त्यज । कृतान्तस्य प्रतिकृतिरसौ हि त्वदगोचरः ॥४७॥ गजमेनं वशीकर्तुं मन्ये शक्रोऽपि न क्षमः । कदलीकोमलाङ्गस्य कुमार ! तव का कथा ? ॥४८॥ भटाः सहस्रयोद्धारो जगज्जयिपराक्रमाः । ममानेके परं नागं नैनं निर्जेतुमीश्वराः ॥ ४९ ॥
पथिकोऽसि पतङ्गत्वं मा भजैतत्प्रदीपके ।
तत् साहसं न हि श्लाघ्यं यद् विपाकैकदारुणम् ॥५०॥
कुमारोऽवददुर्वीशानभिज्ञो ऽसि स्थिराशयः ।
निरीक्षस्व क्षणादेव वशं नेयो मया गजः ॥५१॥ इत्युक्त्वा शास्त्रभणितैः करणैः करिणं क्षणम् । सम्मो विद्युदुत्क्षेपं कुमारो द्विपमारुहत् ॥५२॥ अभिकुम्भस्थलं मुष्टिघातैर्नीत्वा वशं गजम् । दत्त्वा हस्तिपकाय द्राक् कुमारोऽस्मादवातरत् ॥५३॥ अद्वैतं साधुवादस्य पौरेभ्यः प्राप सर्वतः । वीरकोटीरहीरत्वं तस्याख्यन् शिशवोऽपि हि ॥५४॥ लिङ्गनिर्णीततद्वंश: सन्तुष्टस्तेन भूपतिः । गुणश्रेणिचणं कन्याशतं स्वीयं व्यवाहयत् ॥५५॥
Jain Education International 2010_02
उत्तरज्झयणाणि - २
For Private & Personal Use Only
www.jainelibrary.org