________________
५२४
उत्तरज्झयणाणि-२ इतश्च जयचन्द्राया गङ्गाधर-महीधरौ ।। मत्सरं मातुलसुतौ कुमारे दधतुस्तराम् ॥७०॥ आवाभ्यामननुज्ञातो भग्नी यः कश्चिदावयोः । वैदेशिक: पर्यणैषीदभिषेण्यः स आवयोः ॥७१॥ इत्यायातौ मदाद् योद्धं महापद्मन तौ खगौ । प्रत्यैच्छत् तौ महापद्मः श्रितः खचरकोटिभिः ॥७२।। एकोऽपि हि महापद्मः सर्वातिगपराक्रमः । तथौजोऽस्फारयत् स्वीयं नष्टौ तौ सभटौ यथा ॥७३।। अथ लब्धजयः सर्वविद्याधरनतक्रमः । स्त्रीरत्नवर्जमुत्पन्नसर्वरत्नो महाद्युतिः ॥७४।। स्फुरन्नवनिधिलब्धानेकविधोऽथ सोऽन्यदा । गतस्तमाश्रमं स्नेहात् संस्मरन् मदनावलीम् ॥७५।। तस्मिन् शतधनुःपुत्रः क्षितीशो जनमेजयः । चक्रिणा स्फुटभाग्येन तेन तां पर्यणाययत् ।।७६।। एतन्मुख्यचतुःषष्टिसहस्रान्तःपुरीयुतः । सिद्धभारतषट्खण्डो द्वात्रिंशद्राट्सहस्रयुक् ॥७७॥ हस्तिनागपुरेऽभ्येत्य पितृपाताववन्दत । तावप्यालिङ्गतां गाढं दो•मुज्जीविताविव ॥७८॥ ऋद्धिभिः पितुराधिक्यं दधानो विनयान्वितः । अद्वितीयोऽभवत् कीर्यो महापद्मो महामतिः ॥७९।। इतश्च सुव्रतस्वामिशिष्यः श्रीसुव्रतो गुरुः । शिश्राय नगरोद्यानं ज्ञान-ध्यान-व्रतोद्यतः ॥८०॥ नन्तुं पद्मोत्तरो राजा सम्मदी सपिरच्छदः । गतो नत्वाऽथ शुश्राव भवनिर्वेदिनी कथाम् ।।८१।। प्रतिबुद्धः पुरं गत्वा विष्णु प्रोवाच साञ्जसम् । प्रवया व्रतमादास्ये राज्यमादत्स्व पैतृकम् ॥८२।। वञ्चितोऽहमियत्कालं तुच्छसौख्यलवाशया । यदस्थां परमानन्दहेतुयोगपराङ्मुखः ॥८३॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org