________________
अष्टादशं संयतीयमध्ययनम्
५१९
व्याख्या - त्यक्त्वेति भारतं क्षेत्रं चक्रवर्त्तिर्महद्धिकः । पुनः त्यक्त्वा उत्तमान् प्रधानान् भोगान् महापद्मश्चक्रवर्त्तिस्तपश्चरेदकरोत् । सुगमम् । तच्चरित्रं यथाहस्तिनागपुरे स्वस्तिशस्तः पद्मोत्तरो नृपः ।
पराक्रम्यस्य देव्यस्ति ज्वाला रम्या जिनाज्ञया ॥१॥ सिंहस्वप्नयुतो विष्णुकुमारोऽस्याः सुतो बली । परश्चतुर्दशस्वप्नवान् महापद्मसंज्ञकः ॥२॥ उभौ कलाकलापाढ्यौ चक्रिबीजं पुनर्लघुः । सज्जिगीष इति प्राज्ययौवराज्यमवापितः || ३॥ इतश्चास्ति नृपोऽवन्त्यां श्रीधर्मो नीतिमान् क्षमः । नमुचिर्नाम मन्त्र्यस्य मिथ्यादृष्टिर्दुराशयः ॥४॥ अन्यदा सुव्रताचार्ये तत्रायातेऽभिगच्छति । वन्दनार्थे पुरीलोके नमुचिं नृपतिर्जगौ ||५|| असावकालयात्रायां किं याति जनता बहि: ? । आगताः श्रमणा यान्ति तद्भक्ता इति सोऽवदत् ||६|| समाः समेषु रज्यन्ते प्रायशः स्थितिरीदृशी । श्रमणेष्वेषु मूर्खेषु ही ! मूर्खो लीयते जनः ॥७॥ राज्ञोचे किल लोकेषु ख्याता विद्वांस इत्यमी । त्वया मया च तद् गत्वा परीक्ष्यन्तेऽथ तेऽधुना ॥८॥ दुर्विदग्धोऽनुमेने तद् व्यर्थज्ञानावलेपवान् । तेनान्यैरपि युक् सूरिवन्दकोऽथागमन्नृपः ॥९॥ सूरिरप्यविशेषेण तेभ्योऽदाद् देशनासुधाम् । विषायिता सुधाऽप्येषाऽतिदुष्टे तत्र मन्त्रिणि ॥१०॥ गद्वेषेऽपि स द्वेषं दधिर्गुणमसासहिः । गोमायुरिव पञ्चास्ये व्यर्थमाटोपमादधे ॥ ११ ॥ जेयः खलः शमेनैवेति नीतिज्ञो महान् गुरुः । मौनेनास्थाद् बुधः प्रत्यग्रहीदेकस्तमन्तिषत् ॥ १२॥ तदाक्षेपलवादेव स तथाऽभून्निरुत्तरः । निर्यातः संसदः शीघ्रं यथाऽन्यैः काक्षवीक्षितः ॥१३॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org